Biblia Todo Logo
La Biblia Online

- Anuncios -




रोमियों 10:6 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

6 kintu pratyayEna yat puNyaM tad EtAdRzaM vAkyaM vadati, kaH svargam Aruhya khrISTam avarOhayiSyati?

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

6 किन्तु प्रत्ययेन यत् पुण्यं तद् एतादृशं वाक्यं वदति, कः स्वर्गम् आरुह्य ख्रीष्टम् अवरोहयिष्यति?

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

6 কিন্তু প্ৰত্যযেন যৎ পুণ্যং তদ্ এতাদৃশং ৱাক্যং ৱদতি, কঃ স্ৱৰ্গম্ আৰুহ্য খ্ৰীষ্টম্ অৱৰোহযিষ্যতি?

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

6 কিন্তু প্রত্যযেন যৎ পুণ্যং তদ্ এতাদৃশং ৱাক্যং ৱদতি, কঃ স্ৱর্গম্ আরুহ্য খ্রীষ্টম্ অৱরোহযিষ্যতি?

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

6 ကိန္တု ပြတျယေန ယတ် ပုဏျံ တဒ် ဧတာဒၖၑံ ဝါကျံ ဝဒတိ, ကး သွရ္ဂမ် အာရုဟျ ခြီၐ္ဋမ် အဝရောဟယိၐျတိ?

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

6 કિન્તુ પ્રત્યયેન યત્ પુણ્યં તદ્ એતાદૃશં વાક્યં વદતિ, કઃ સ્વર્ગમ્ આરુહ્ય ખ્રીષ્ટમ્ અવરોહયિષ્યતિ?

Ver Capítulo Copiar




रोमियों 10:6
15 Referencias Cruzadas  

yaH svargAdavaruhya jagatE jIvanaM dadAti sa IzvaradattabhakSyarUpaH|


nijAbhimataM sAdhayituM na hi kintu prErayiturabhimataM sAdhayituM svargAd AgatOsmi|


yadbhakSyaM svargAdAgacchat tadidaM yanmAnnAM svAditvA yuSmAkaM pitarO'mriyanta tAdRzam idaM bhakSyaM na bhavati idaM bhakSyaM yO bhakSati sa nityaM jIviSyati|


yIzukhrISTE vizvAsakaraNAd IzvarENa dattaM tat puNyaM sakalESu prakAzitaM sat sarvvAn vizvAsinaH prati varttatE|


yasmAt svazONitEna vizvAsAt pApanAzakO balI bhavituM sa Eva pUrvvam IzvarENa nizcitaH, ittham IzvarIyasahiSNutvAt purAkRtapApAnAM mArjjanakaraNE svIyayAthArthyaM tEna prakAzyatE,


ibrAhIm jagatO'dhikArI bhaviSyati yaiSA pratijnjA taM tasya vaMzanjca prati pUrvvam akriyata sA vyavasthAmUlikA nahi kintu vizvAsajanyapuNyamUlikA|


yatO hEtOrahaM yat khrISTaM labhEya vyavasthAtO jAtaM svakIyapuNyanjca na dhArayan kintu khrISTE vizvasanAt labhyaM yat puNyam IzvarENa vizvAsaM dRSTvA dIyatE tadEva dhArayan yat khrISTE vidyEya tadarthaM tasyAnurOdhAt sarvvESAM kSatiM svIkRtya tAni sarvvANyavakarAniva manyE|


sa putrastasya prabhAvasya pratibimbastasya tattvasya mUrttizcAsti svIyazaktivAkyEna sarvvaM dhattE ca svaprANairasmAkaM pApamArjjanaM kRtvA UrddhvasthAnE mahAmahimnO dakSiNapArzvE samupaviSTavAn|


aparaM tadAnIM yAnyadRzyAnyAsan tAnIzvarENAdiSTaH san nOhO vizvAsEna bhItvA svaparijanAnAM rakSArthaM pOtaM nirmmitavAn tEna ca jagajjanAnAM dOSAn darzitavAn vizvAsAt labhyasya puNyasyAdhikArI babhUva ca|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos