Biblia Todo Logo
La Biblia Online

- Anuncios -




रोमियों 1:18 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

18 ataEva yE mAnavAH pApakarmmaNA satyatAM rundhanti tESAM sarvvasya durAcaraNasyAdharmmasya ca viruddhaM svargAd Izvarasya kOpaH prakAzatE|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

18 अतएव ये मानवाः पापकर्म्मणा सत्यतां रुन्धन्ति तेषां सर्व्वस्य दुराचरणस्याधर्म्मस्य च विरुद्धं स्वर्गाद् ईश्वरस्य कोपः प्रकाशते।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

18 অতএৱ যে মানৱাঃ পাপকৰ্ম্মণা সত্যতাং ৰুন্ধন্তি তেষাং সৰ্ৱ্ৱস্য দুৰাচৰণস্যাধৰ্ম্মস্য চ ৱিৰুদ্ধং স্ৱৰ্গাদ্ ঈশ্ৱৰস্য কোপঃ প্ৰকাশতে|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

18 অতএৱ যে মানৱাঃ পাপকর্ম্মণা সত্যতাং রুন্ধন্তি তেষাং সর্ৱ্ৱস্য দুরাচরণস্যাধর্ম্মস্য চ ৱিরুদ্ধং স্ৱর্গাদ্ ঈশ্ৱরস্য কোপঃ প্রকাশতে|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

18 အတဧဝ ယေ မာနဝါး ပါပကရ္မ္မဏာ သတျတာံ ရုန္ဓန္တိ တေၐာံ သရွွသျ ဒုရာစရဏသျာဓရ္မ္မသျ စ ဝိရုဒ္ဓံ သွရ္ဂာဒ် ဤၑွရသျ ကောပး ပြကာၑတေ၊

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

18 અતએવ યે માનવાઃ પાપકર્મ્મણા સત્યતાં રુન્ધન્તિ તેષાં સર્વ્વસ્ય દુરાચરણસ્યાધર્મ્મસ્ય ચ વિરુદ્ધં સ્વર્ગાદ્ ઈશ્વરસ્ય કોપઃ પ્રકાશતે|

Ver Capítulo Copiar




रोमियों 1:18
19 Referencias Cruzadas  

yata Izvaramadhi yadyad jnjEyaM tad IzvaraH svayaM tAn prati prakAzitavAn tasmAt tESAm agOcaraM nahi|


tE svESAM manaHsvIzvarAya sthAnaM dAtum anicchukAstatO hEtOrIzvarastAn prati duSTamanaskatvam avihitakriyatvanjca dattavAn|


yE janA EtAdRzaM karmma kurvvanti taEva mRtiyOgyA Izvarasya vicAramIdRzaM jnjAtvApi ta EtAdRzaM karmma svayaM kurvvanti kEvalamiti nahi kintu tAdRzakarmmakAriSu lOkESvapi prIyantE|


ataEva hE mAnuSa tvaM yAdRgAcAriNO dUSayasi svayaM yadi tAdRgAcarasi tarhi tvam IzvaradaNPAt palAyituM zakSyasIti kiM budhyasE?


anyalOkEbhyO vayaM kiM zrESThAH? kadAcana nahi yatO yihUdinO 'nyadEzinazca sarvvaEva pApasyAyattA ityasya pramANaM vayaM pUrvvam adadAma|


adhikantu vyavasthA kOpaM janayati yatO 'vidyamAnAyAM vyavasthAyAm AjnjAlagghanaM na sambhavati|


asmAsu nirupAyESu satsu khrISTa upayuktE samayE pApinAM nimittaM svIyAn praNAn atyajat|


ataEva tasya raktapAtEna sapuNyIkRtA vayaM nitAntaM tEna kOpAd uddhAriSyAmahE|


aparaM svaM svam aggam adharmmasyAstraM kRtvA pApasEvAyAM na samarpayata, kintu zmazAnAd utthitAniva svAn IzvarE samarpayata svAnyaggAni ca dharmmAstrasvarUpANIzvaram uddizya samarpayata|


anarthakavAkyEna kO'pi yuSmAn na vanjcayatu yatastAdRgAcArahEtOranAjnjAgrAhiSu lOkESvIzvarasya kOpO varttatE|


yata EtEbhyaH karmmabhya AjnjAlagghinO lOkAn pratIzvarasya krOdhO varttatE|


yatO hEtOstE paritrANaprAptayE satyadharmmasyAnurAgaM na gRhItavantastasmAt kAraNAd


sAmprataM sa yEna nivAryyatE tad yUyaM jAnItha, kintu svasamayE tEnOdEtavyaM|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos