Biblia Todo Logo
La Biblia Online

- Anuncios -




प्रकाशितवाक्य 9:20 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

20 aparam avaziSTA yE mAnavA tai rdaNPai rna hatAstE yathA dRSTizravaNagamanazaktihInAn svarNaraupyapittalaprastarakASThamayAn vigrahAn bhUtAMzca na pUjayiSyanti tathA svahastAnAM kriyAbhyaH svamanAMsi na parAvarttitavantaH

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

20 अपरम् अवशिष्टा ये मानवा तै र्दण्डै र्न हतास्ते यथा दृष्टिश्रवणगमनशक्तिहीनान् स्वर्णरौप्यपित्तलप्रस्तरकाष्ठमयान् विग्रहान् भूतांश्च न पूजयिष्यन्ति तथा स्वहस्तानां क्रियाभ्यः स्वमनांसि न परावर्त्तितवन्तः

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

20 অপৰম্ অৱশিষ্টা যে মানৱা তৈ ৰ্দণ্ডৈ ৰ্ন হতাস্তে যথা দৃষ্টিশ্ৰৱণগমনশক্তিহীনান্ স্ৱৰ্ণৰৌপ্যপিত্তলপ্ৰস্তৰকাষ্ঠমযান্ ৱিগ্ৰহান্ ভূতাংশ্চ ন পূজযিষ্যন্তি তথা স্ৱহস্তানাং ক্ৰিযাভ্যঃ স্ৱমনাংসি ন পৰাৱৰ্ত্তিতৱন্তঃ

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

20 অপরম্ অৱশিষ্টা যে মানৱা তৈ র্দণ্ডৈ র্ন হতাস্তে যথা দৃষ্টিশ্রৱণগমনশক্তিহীনান্ স্ৱর্ণরৌপ্যপিত্তলপ্রস্তরকাষ্ঠমযান্ ৱিগ্রহান্ ভূতাংশ্চ ন পূজযিষ্যন্তি তথা স্ৱহস্তানাং ক্রিযাভ্যঃ স্ৱমনাংসি ন পরাৱর্ত্তিতৱন্তঃ

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

20 အပရမ် အဝၑိၐ္ဋာ ယေ မာနဝါ တဲ ရ္ဒဏ္ဍဲ ရ္န ဟတာသ္တေ ယထာ ဒၖၐ္ဋိၑြဝဏဂမနၑက္တိဟီနာန် သွရ္ဏရော်ပျပိတ္တလပြသ္တရကာၐ္ဌမယာန် ဝိဂြဟာန် ဘူတာံၑ္စ န ပူဇယိၐျန္တိ တထာ သွဟသ္တာနာံ ကြိယာဘျး သွမနာံသိ န ပရာဝရ္တ္တိတဝန္တး

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

20 અપરમ્ અવશિષ્ટા યે માનવા તૈ ર્દણ્ડૈ ર્ન હતાસ્તે યથા દૃષ્ટિશ્રવણગમનશક્તિહીનાન્ સ્વર્ણરૌપ્યપિત્તલપ્રસ્તરકાષ્ઠમયાન્ વિગ્રહાન્ ભૂતાંશ્ચ ન પૂજયિષ્યન્તિ તથા સ્વહસ્તાનાં ક્રિયાભ્યઃ સ્વમનાંસિ ન પરાવર્ત્તિતવન્તઃ

Ver Capítulo Copiar




प्रकाशितवाक्य 9:20
43 Referencias Cruzadas  

yatO yuSmAkaM samIpaM yOhani dharmmapathEnAgatE yUyaM taM na pratItha, kintu caNPAlA gaNikAzca taM pratyAyan, tad vilOkyApi yUyaM pratyEtuM nAkhidyadhvaM|


ataEva yadi vayam Izvarasya vaMzA bhavAmastarhi manuSyai rvidyayA kauzalEna ca takSitaM svarNaM rUpyaM dRSad vaitESAmIzvaratvam asmAbhi rna jnjAtavyaM|


kintu hastanirmmitEzvarA IzvarA nahi paulanAmnA kEnacijjanEna kathAmimAM vyAhRtya kEvalEphiSanagarE nahi prAyENa sarvvasmin AziyAdEzE pravRttiM grAhayitvA bahulOkAnAM zEmuSI parAvarttitA, Etad yuSmAbhi rdRzyatE zrUyatE ca|


tasmin samayE tE gOvatsAkRtiM pratimAM nirmmAya tAmuddizya naivEdyamutmRjya svahastakRtavastunA AnanditavantaH|


tEnAhaM yuSmatsamIpaM punarAgatya madIyEzvarENa namayiSyE, pUrvvaM kRtapApAn lOkAn svIyAzucitAvEzyAgamanalampaTatAcaraNAd anutApam akRtavantO dRSTvA ca tAnadhi mama zOkO janiSyata iti bibhEmi|


pavitra AtmA spaSTam idaM vAkyaM vadati caramakAlE katipayalOkA vahninAgkitatvAt


tataH param ahaM svargE 'param Ekam adbhutaM mahAcihnaM dRSTavAn arthatO yai rdaNPairIzvarasya kOpaH samAptiM gamiSyati tAn daNPAn dhArayantaH sapta dUtA mayA dRSTAH|


anantaraM caturthO dUtaH svakaMsE yadyad avidyata tat sarvvaM sUryyE 'srAvayat tasmai ca vahninA mAnavAn dagdhuM sAmarthyam adAyi|


tESAM vAjinAM balaM mukhESu lAggUlESu ca sthitaM, yatastESAM lAggUlAni sarpAkArANi mastakaviziSTAni ca tairEva tE hiMsanti|


svabadhakuhakavyabhicAracauryyObhyO 'pi manAMsi na parAvarttitavantaH|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos