Biblia Todo Logo
La Biblia Online

- Anuncios -




प्रकाशितवाक्य 9:17 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

17 mayA yE 'zvA azvArOhiNazca dRSTAsta EtAdRzAH, tESAM vahnisvarUpANi nIlaprastarasvarUpANi gandhakasvarUpANi ca varmmANyAsan, vAjinAnjca siMhamUrddhasadRzA mUrddhAnaH, tESAM mukhEbhyO vahnidhUmagandhakA nirgacchanti|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

17 मया ये ऽश्वा अश्वारोहिणश्च दृष्टास्त एतादृशाः, तेषां वह्निस्वरूपाणि नीलप्रस्तरस्वरूपाणि गन्धकस्वरूपाणि च वर्म्माण्यासन्, वाजिनाञ्च सिंहमूर्द्धसदृशा मूर्द्धानः, तेषां मुखेभ्यो वह्निधूमगन्धका निर्गच्छन्ति।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

17 মযা যে ঽশ্ৱা অশ্ৱাৰোহিণশ্চ দৃষ্টাস্ত এতাদৃশাঃ, তেষাং ৱহ্নিস্ৱৰূপাণি নীলপ্ৰস্তৰস্ৱৰূপাণি গন্ধকস্ৱৰূপাণি চ ৱৰ্ম্মাণ্যাসন্, ৱাজিনাঞ্চ সিংহমূৰ্দ্ধসদৃশা মূৰ্দ্ধানঃ, তেষাং মুখেভ্যো ৱহ্নিধূমগন্ধকা নিৰ্গচ্ছন্তি|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

17 মযা যে ঽশ্ৱা অশ্ৱারোহিণশ্চ দৃষ্টাস্ত এতাদৃশাঃ, তেষাং ৱহ্নিস্ৱরূপাণি নীলপ্রস্তরস্ৱরূপাণি গন্ধকস্ৱরূপাণি চ ৱর্ম্মাণ্যাসন্, ৱাজিনাঞ্চ সিংহমূর্দ্ধসদৃশা মূর্দ্ধানঃ, তেষাং মুখেভ্যো ৱহ্নিধূমগন্ধকা নির্গচ্ছন্তি|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

17 မယာ ယေ 'ၑွာ အၑွာရောဟိဏၑ္စ ဒၖၐ္ဋာသ္တ ဧတာဒၖၑား, တေၐာံ ဝဟ္နိသွရူပါဏိ နီလပြသ္တရသွရူပါဏိ ဂန္ဓကသွရူပါဏိ စ ဝရ္မ္မာဏျာသန်, ဝါဇိနာဉ္စ သိံဟမူရ္ဒ္ဓသဒၖၑာ မူရ္ဒ္ဓါနး, တေၐာံ မုခေဘျော ဝဟ္နိဓူမဂန္ဓကာ နိရ္ဂစ္ဆန္တိ၊

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

17 મયા યે ઽશ્વા અશ્વારોહિણશ્ચ દૃષ્ટાસ્ત એતાદૃશાઃ, તેષાં વહ્નિસ્વરૂપાણિ નીલપ્રસ્તરસ્વરૂપાણિ ગન્ધકસ્વરૂપાણિ ચ વર્મ્માણ્યાસન્, વાજિનાઞ્ચ સિંહમૂર્દ્ધસદૃશા મૂર્દ્ધાનઃ, તેષાં મુખેભ્યો વહ્નિધૂમગન્ધકા નિર્ગચ્છન્તિ|

Ver Capítulo Copiar




प्रकाशितवाक्य 9:17
16 Referencias Cruzadas  

yadi kEcit tau hiMsituM cESTantE tarhi tayO rvadanAbhyAm agni rnirgatya tayOH zatrUn bhasmIkariSyati| yaH kazcit tau hiMsituM cESTatE tEnaivamEva vinaSTavyaM|


sO 'pIzvarasya krOdhapAtrE sthitam amizritaM madat arthata Izvarasya krOdhamadaM pAsyati pavitradUtAnAM mESazAvakasya ca sAkSAd vahnigandhakayO ryAtanAM lapsyatE ca|


tataH sa pazu rdhRtO yazca mithyAbhaviSyadvaktA tasyAntikE citrakarmmANi kurvvan tairEva pazvagkadhAriNastatpratimApUjakAMzca bhramitavAn sO 'pi tEna sArddhaM dhRtaH| tau ca vahnigandhakajvalitahradE jIvantau nikSiptau|


tESAM bhramayitA ca zayatAnO vahnigandhakayO rhradE 'rthataH pazu rmithyAbhaviSyadvAdI ca yatra tiSThatastatraiva nikSiptaH, tatrAnantakAlaM yAvat tE divAnizaM yAtanAM bhOkSyantE|


panjcamaM vaidUryyasya, SaSThaM zONaratnasya, saptamaM candrakAntasya,aSTamaM gOmEdasya, navamaM padmarAgasya, dazamaM lazUnIyasya, EkAdazaM SErOjasya, dvAdazaM marTISmaNEzcAsti|


kintu bhItAnAm avizvAsinAM ghRNyAnAM narahantRNAM vEzyAgAminAM mOhakAnAM dEvapUjakAnAM sarvvESAm anRtavAdinAnjcAMzO vahnigandhakajvalitahradE bhaviSyati, ESa Eva dvitIyO mRtyuH|


Etaistribhi rdaNPairarthatastESAM mukhEbhyO nirgacchadbhi rvahnidhUmagandhakai rmAnuSANAM tutIyAMzO 'ghAni|


lauhakavacavat tESAM kavacAni santi, tESAM pakSANAM zabdO raNAya dhAvatAmazvarathAnAM samUhasya zabdatulyaH|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos