Biblia Todo Logo
La Biblia Online

- Anuncios -




प्रकाशितवाक्य 7:9 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

9 tataH paraM sarvvajAtIyAnAM sarvvavaMzIyAnAM sarvvadEzIyAnAM sarvvabhASAvAdinAnjca mahAlOkAraNyaM mayA dRSTaM, tAn gaNayituM kEnApi na zakyaM, tE ca zubhraparicchadaparihitAH santaH karaizca tAlavRntAni vahantaH siMhAsanasya mESazAvakasya cAntikE tiSThanti,

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

9 ततः परं सर्व्वजातीयानां सर्व्ववंशीयानां सर्व्वदेशीयानां सर्व्वभाषावादिनाञ्च महालोकारण्यं मया दृष्टं, तान् गणयितुं केनापि न शक्यं, ते च शुभ्रपरिच्छदपरिहिताः सन्तः करैश्च तालवृन्तानि वहन्तः सिंहासनस्य मेषशावकस्य चान्तिके तिष्ठन्ति,

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

9 ততঃ পৰং সৰ্ৱ্ৱজাতীযানাং সৰ্ৱ্ৱৱংশীযানাং সৰ্ৱ্ৱদেশীযানাং সৰ্ৱ্ৱভাষাৱাদিনাঞ্চ মহালোকাৰণ্যং মযা দৃষ্টং, তান্ গণযিতুং কেনাপি ন শক্যং, তে চ শুভ্ৰপৰিচ্ছদপৰিহিতাঃ সন্তঃ কৰৈশ্চ তালৱৃন্তানি ৱহন্তঃ সিংহাসনস্য মেষশাৱকস্য চান্তিকে তিষ্ঠন্তি,

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

9 ততঃ পরং সর্ৱ্ৱজাতীযানাং সর্ৱ্ৱৱংশীযানাং সর্ৱ্ৱদেশীযানাং সর্ৱ্ৱভাষাৱাদিনাঞ্চ মহালোকারণ্যং মযা দৃষ্টং, তান্ গণযিতুং কেনাপি ন শক্যং, তে চ শুভ্রপরিচ্ছদপরিহিতাঃ সন্তঃ করৈশ্চ তালৱৃন্তানি ৱহন্তঃ সিংহাসনস্য মেষশাৱকস্য চান্তিকে তিষ্ঠন্তি,

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

9 တတး ပရံ သရွွဇာတီယာနာံ သရွွဝံၑီယာနာံ သရွွဒေၑီယာနာံ သရွွဘာၐာဝါဒိနာဉ္စ မဟာလောကာရဏျံ မယာ ဒၖၐ္ဋံ, တာန် ဂဏယိတုံ ကေနာပိ န ၑကျံ, တေ စ ၑုဘြပရိစ္ဆဒပရိဟိတား သန္တး ကရဲၑ္စ တာလဝၖန္တာနိ ဝဟန္တး သိံဟာသနသျ မေၐၑာဝကသျ စာန္တိကေ တိၐ္ဌန္တိ,

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

9 તતઃ પરં સર્વ્વજાતીયાનાં સર્વ્વવંશીયાનાં સર્વ્વદેશીયાનાં સર્વ્વભાષાવાદિનાઞ્ચ મહાલોકારણ્યં મયા દૃષ્ટં, તાન્ ગણયિતું કેનાપિ ન શક્યં, તે ચ શુભ્રપરિચ્છદપરિહિતાઃ સન્તઃ કરૈશ્ચ તાલવૃન્તાનિ વહન્તઃ સિંહાસનસ્ય મેષશાવકસ્ય ચાન્તિકે તિષ્ઠન્તિ,

Ver Capítulo Copiar




प्रकाशितवाक्य 7:9
41 Referencias Cruzadas  

tadAnIM lOkAH sahasraM sahasram Agatya samupasthitAstata EkaikO 'nyESAmupari patitum upacakramE; tadA yIzuH ziSyAn babhASE, yUyaM phirUzinAM kiNvarUpakApaTyE vizESENa sAvadhAnAstiSThata|


yathA yUyam EtadbhAvighaTanA uttarttuM manujasutasya sammukhE saMsthAtunjca yOgyA bhavatha kAraNAdasmAt sAvadhAnAH santO nirantaraM prArthayadhvaM|


kharjjUrapatrAdyAnIya taM sAkSAt karttuM bahirAgatya jaya jayEti vAcaM prOccai rvaktum Arabhanta, isrAyElO yO rAjA paramEzvarasya nAmnAgacchati sa dhanyaH|


hE bhrAtarO yuSmAkam AtmAbhimAnO yanna jAyatE tadarthaM mamEdRzI vAnjchA bhavati yUyaM EtannigUPhatattvam ajAnantO yanna tiSThatha; vastutO yAvatkAlaM sampUrNarUpENa bhinnadEzinAM saMgrahO na bhaviSyati tAvatkAlam aMzatvEna isrAyElIyalOkAnAm andhatA sthAsyati;


atO hEtO ryUyaM yayA saMkuेlE dinE'vasthAtuM sarvvANi parAjitya dRPhAH sthAtunjca zakSyatha tAm IzvarIyasusajjAM gRhlIta|


tatO hEtO rmRtakalpAd EkasmAt janAd AkAzIyanakSatrANIva gaNanAtItAH samudratIrasthasikatA iva cAsaMkhyA lOkA utpEdirE|


kintu sIyOnparvvatO 'marEzvarasya nagaraM svargasthayirUzAlamam ayutAni divyadUtAH


anantaraM saptadUtEna tUryyAM vAditAyAM svarga uccaiH svarairvAgiyaM kIrttitA, rAjatvaM jagatO yadyad rAjyaM tadadhunAbhavat| asmatprabhOstadIyAbhiSiktasya tArakasya ca| tEna cAnantakAlIyaM rAjatvaM prakariSyatE||


aparaM kimapi zApagrastaM puna rna bhaviSyati tasyA madhya Izvarasya mESazAvakasya ca siMhAsanaM sthAsyati tasya dAsAzca taM sEviSyantE|


tvaM yad dhanI bhavEstadarthaM mattO vahnau tApitaM suvarNaM krINIhi nagnatvAt tava lajjA yanna prakAzEta tadarthaM paridhAnAya mattaH zubhravAsAMsi krINIhi yacca tava dRSTiH prasannA bhavEt tadarthaM cakSurlEpanAyAnjjanaM mattaH krINIhIti mama mantraNA|


tasya siMhAsanE caturdikSu caturviMzatisiMhAsanAni tiSThanti tESu siMhAsanESu caturviMzati prAcInalOkA upaviSTAstE zubhravAsaHparihitAstESAM zirAMsi ca suvarNakirITai rbhUSitAni|


aparaM nirIkSamANEna mayA siMhAsanasya prANicatuSTayasya prAcInavargasya ca paritO bahUnAM dUtAnAM ravaH zrutaH, tESAM saMkhyA ayutAyutAni sahasrasahastrANi ca|


aparaM tE nUtanamEkaM gItamagAyan, yathA, grahItuM patrikAM tasya mudrA mOcayituM tathA| tvamEvArhasi yasmAt tvaM balivat chEdanaM gataH| sarvvAbhyO jAtibhASAbhyaH sarvvasmAd vaMzadEzataH| Izvarasya kRtE 'smAn tvaM svIyaraktEna krItavAn|


tatastESAm Ekaikasmai zubhraH paricchadO 'dAyi vAgiyanjcAkathyata yUyamalpakAlam arthatO yuSmAkaM yE sahAdAsA bhrAtarO yUyamiva ghAniSyantE tESAM saMkhyA yAvat sampUrNatAM na gacchati tAvad viramata|


sibUlUnavaMzE dvAdazasahasrANi yUSaphavaMzE dvAdazasahasrANi binyAmInavaMzE ca dvAdazasahasrANi lOkA mudrAgkitAH|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos