Biblia Todo Logo
La Biblia Online

- Anuncios -




प्रकाशितवाक्य 7:10 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

10 uccaiHsvarairidaM kathayanti ca, siMhAsanOpaviSTasya paramEzasya naH stavaH|stavazca mESavatsasya sambhUyAt trANakAraNAt|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

10 उच्चैःस्वरैरिदं कथयन्ति च, सिंहासनोपविष्टस्य परमेशस्य नः स्तवः।स्तवश्च मेषवत्सस्य सम्भूयात् त्राणकारणात्।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

10 উচ্চৈঃস্ৱৰৈৰিদং কথযন্তি চ, সিংহাসনোপৱিষ্টস্য পৰমেশস্য নঃ স্তৱঃ| স্তৱশ্চ মেষৱৎসস্য সম্ভূযাৎ ত্ৰাণকাৰণাৎ|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

10 উচ্চৈঃস্ৱরৈরিদং কথযন্তি চ, সিংহাসনোপৱিষ্টস্য পরমেশস্য নঃ স্তৱঃ| স্তৱশ্চ মেষৱৎসস্য সম্ভূযাৎ ত্রাণকারণাৎ|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

10 ဥစ္စဲးသွရဲရိဒံ ကထယန္တိ စ, သိံဟာသနောပဝိၐ္ဋသျ ပရမေၑသျ နး သ္တဝး၊ သ္တဝၑ္စ မေၐဝတ္သသျ သမ္ဘူယာတ် တြာဏကာရဏာတ်၊

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

10 ઉચ્ચૈઃસ્વરૈરિદં કથયન્તિ ચ, સિંહાસનોપવિષ્ટસ્ય પરમેશસ્ય નઃ સ્તવઃ| સ્તવશ્ચ મેષવત્સસ્ય સમ્ભૂયાત્ ત્રાણકારણાત્|

Ver Capítulo Copiar




प्रकाशितवाक्य 7:10
26 Referencias Cruzadas  

IzvarENa kRtaM trANaM drakSyanti sarvvamAnavAH| ityEtat prAntarE vAkyaM vadataH kasyacid ravaH||


parE'hani yOhan svanikaTamAgacchantaM yizuM vilOkya prAvOcat jagataH pApamOcakam Izvarasya mESazAvakaM pazyata|


yizuM gacchantaM vilOkya gaditavAn, Izvarasya mESazAvakaM pazyataM|


yUyaM yaM bhajadhvE taM na jAnItha, kintu vayaM yaM bhajAmahE taM jAnImahE, yatO yihUdIyalOkAnAM madhyAt paritrANaM jAyatE|


yUyam anugrahAd vizvAsEna paritrANaM prAptAH, tacca yuSmanmUlakaM nahi kintvIzvarasyaiva dAnaM,


tataH paraM svargE uccai rbhASamANO ravO 'yaM mayAzrAvi, trANaM zaktizca rAjatvamadhunaivEzvarasya naH| tathA tEnAbhiSiktasya trAtuH parAkramO 'bhavatM|| yatO nipAtitO 'smAkaM bhrAtRNAM sO 'bhiyOjakaH| yEnEzvarasya naH sAkSAt tE 'dUSyanta divAnizaM||


tataH paraM svargasthAnAM mahAjanatAyA mahAzabdO 'yaM mayA zrUtaH, brUta parEzvaraM dhanyam asmadIyO ya IzvaraH| tasyAbhavat paritrANAM prabhAvazca parAkramaH|


aparaM siMhAsanOpaviSTO janO'vadat pazyAhaM sarvvANi nUtanIkarOmi| punaravadat likha yata imAni vAkyAni satyAni vizvAsyAni ca santi|


aparaM kimapi zApagrastaM puna rna bhaviSyati tasyA madhya Izvarasya mESazAvakasya ca siMhAsanaM sthAsyati tasya dAsAzca taM sEviSyantE|


aparaM siMhAsanasyAntikE sphaTikatulyaH kAcamayO jalAzayO vidyatE, aparam agrataH pazcAcca bahucakSuSmantazcatvAraH prANinaH siMhasanasya madhyE caturdikSu ca vidyantE|


sa upAgatya tasya siMhAsanOpaviSTajanasya dakSiNakarAt tat patraM gRhItavAn|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos