Biblia Todo Logo
La Biblia Online

- Anuncios -




प्रकाशितवाक्य 6:2 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

2 tataH param EkaH zuklAzcO dRSTaH, tadArUPhO janO dhanu rdhArayati tasmai ca kirITamEkam adAyi tataH sa prabhavan prabhaviSyaMzca nirgatavAn|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

2 ततः परम् एकः शुक्लाश्चो दृष्टः, तदारूढो जनो धनु र्धारयति तस्मै च किरीटमेकम् अदायि ततः स प्रभवन् प्रभविष्यंश्च निर्गतवान्।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

2 ততঃ পৰম্ একঃ শুক্লাশ্চো দৃষ্টঃ, তদাৰূঢো জনো ধনু ৰ্ধাৰযতি তস্মৈ চ কিৰীটমেকম্ অদাযি ততঃ স প্ৰভৱন্ প্ৰভৱিষ্যংশ্চ নিৰ্গতৱান্|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

2 ততঃ পরম্ একঃ শুক্লাশ্চো দৃষ্টঃ, তদারূঢো জনো ধনু র্ধারযতি তস্মৈ চ কিরীটমেকম্ অদাযি ততঃ স প্রভৱন্ প্রভৱিষ্যংশ্চ নির্গতৱান্|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

2 တတး ပရမ် ဧကး ၑုက္လာၑ္စော ဒၖၐ္ဋး, တဒါရူဎော ဇနော ဓနု ရ္ဓာရယတိ တသ္မဲ စ ကိရီဋမေကမ် အဒါယိ တတး သ ပြဘဝန် ပြဘဝိၐျံၑ္စ နိရ္ဂတဝါန်၊

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

2 તતઃ પરમ્ એકઃ શુક્લાશ્ચો દૃષ્ટઃ, તદારૂઢો જનો ધનુ ર્ધારયતિ તસ્મૈ ચ કિરીટમેકમ્ અદાયિ તતઃ સ પ્રભવન્ પ્રભવિષ્યંશ્ચ નિર્ગતવાન્|

Ver Capítulo Copiar




प्रकाशितवाक्य 6:2
22 Referencias Cruzadas  

yIzustESAM samIpamAgatya vyAhRtavAn, svargamEdinyOH sarvvAdhipatitvabhArO mayyarpita AstE|


yataH khrISTasya ripavaH sarvvE yAvat tEna svapAdayOradhO na nipAtayiSyantE tAvat tEnaiva rAjatvaM karttavyaM|


anantaraM saptadUtEna tUryyAM vAditAyAM svarga uccaiH svarairvAgiyaM kIrttitA, rAjatvaM jagatO yadyad rAjyaM tadadhunAbhavat| asmatprabhOstadIyAbhiSiktasya tArakasya ca| tEna cAnantakAlIyaM rAjatvaM prakariSyatE||


vijAtIyESu kupyatsu prAdurbhUtA tava krudhA| mRtAnAmapi kAlO 'sau vicArO bhavitA yadA| bhRtyAzca tava yAvantO bhaviSyadvAdisAdhavaH|yE ca kSudrA mahAntO vA nAmatastE hi bibhyati| yadA sarvvEbhya EtEbhyO vEtanaM vitariSyatE| gantavyazca yadA nAzO vasudhAyA vinAzakaiH||


tadanantaraM nirIkSamANEna mayA zvEtavarNa EkO mEghO dRSTastanmEghArUPhO janO mAnavaputrAkRtirasti tasya zirasi suvarNakirITaM karE ca tIkSNaM dAtraM tiSThati|


vahnimizritasya kAcamayasya jalAzayasyAkRtirapi dRSTA yE ca pazOstatpratimAyAstannAmnO 'gkasya ca prabhUtavantastE tasya kAcamayajalAzayasya tIrE tiSThanta IzvarIyavINA dhArayanti,


tE mESazAvakEna sArddhaM yOtsyanti, kintu mESazAvakastAn jESyati yataH sa prabhUnAM prabhU rAjnjAM rAjA cAsti tasya sagginO 'pyAhUtA abhirucitA vizvAsyAzca|


aparaM svargasthasainyAni zvEtAzvArUPhAni parihitanirmmalazvEtasUkSmavastrANi ca bhUtvA tamanugacchanti|


aparamahaM yathA jitavAn mama pitrA ca saha tasya siMhAsana upaviSTazcAsmi, tathA yO janO jayati tamahaM mayA sArddhaM matsiMhAsana upavEzayiSyAmi|


tESAM pataggAnAm AkArO yuddhArthaM susajjitAnAm azvAnAm AkArasya tulyaH, tESAM ziraHsu suvarNakirITAnIva kirITAni vidyantE, mukhamaNPalAni ca mAnuSikamukhatulyAni,


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos