Biblia Todo Logo
La Biblia Online

- Anuncios -




प्रकाशितवाक्य 5:9 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

9 aparaM tE nUtanamEkaM gItamagAyan, yathA, grahItuM patrikAM tasya mudrA mOcayituM tathA| tvamEvArhasi yasmAt tvaM balivat chEdanaM gataH| sarvvAbhyO jAtibhASAbhyaH sarvvasmAd vaMzadEzataH| Izvarasya kRtE 'smAn tvaM svIyaraktEna krItavAn|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

9 अपरं ते नूतनमेकं गीतमगायन्, यथा, ग्रहीतुं पत्रिकां तस्य मुद्रा मोचयितुं तथा। त्वमेवार्हसि यस्मात् त्वं बलिवत् छेदनं गतः। सर्व्वाभ्यो जातिभाषाभ्यः सर्व्वस्माद् वंशदेशतः। ईश्वरस्य कृते ऽस्मान् त्वं स्वीयरक्तेन क्रीतवान्।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

9 অপৰং তে নূতনমেকং গীতমগাযন্, যথা, গ্ৰহীতুং পত্ৰিকাং তস্য মুদ্ৰা মোচযিতুং তথা| ৎৱমেৱাৰ্হসি যস্মাৎ ৎৱং বলিৱৎ ছেদনং গতঃ| সৰ্ৱ্ৱাভ্যো জাতিভাষাভ্যঃ সৰ্ৱ্ৱস্মাদ্ ৱংশদেশতঃ| ঈশ্ৱৰস্য কৃতে ঽস্মান্ ৎৱং স্ৱীযৰক্তেন ক্ৰীতৱান্|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

9 অপরং তে নূতনমেকং গীতমগাযন্, যথা, গ্রহীতুং পত্রিকাং তস্য মুদ্রা মোচযিতুং তথা| ৎৱমেৱার্হসি যস্মাৎ ৎৱং বলিৱৎ ছেদনং গতঃ| সর্ৱ্ৱাভ্যো জাতিভাষাভ্যঃ সর্ৱ্ৱস্মাদ্ ৱংশদেশতঃ| ঈশ্ৱরস্য কৃতে ঽস্মান্ ৎৱং স্ৱীযরক্তেন ক্রীতৱান্|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

9 အပရံ တေ နူတနမေကံ ဂီတမဂါယန်, ယထာ, ဂြဟီတုံ ပတြိကာံ တသျ မုဒြာ မောစယိတုံ တထာ၊ တွမေဝါရှသိ ယသ္မာတ် တွံ ဗလိဝတ် ဆေဒနံ ဂတး၊ သရွွာဘျော ဇာတိဘာၐာဘျး သရွွသ္မာဒ် ဝံၑဒေၑတး၊ ဤၑွရသျ ကၖတေ 'သ္မာန် တွံ သွီယရက္တေန ကြီတဝါန်၊

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

9 અપરં તે નૂતનમેકં ગીતમગાયન્, યથા, ગ્રહીતું પત્રિકાં તસ્ય મુદ્રા મોચયિતું તથા| ત્વમેવાર્હસિ યસ્માત્ ત્વં બલિવત્ છેદનં ગતઃ| સર્વ્વાભ્યો જાતિભાષાભ્યઃ સર્વ્વસ્માદ્ વંશદેશતઃ| ઈશ્વરસ્ય કૃતે ઽસ્માન્ ત્વં સ્વીયરક્તેન ક્રીતવાન્|

Ver Capítulo Copiar




प्रकाशितवाक्य 5:9
41 Referencias Cruzadas  

itthaM manujaputraH sEvyO bhavituM nahi, kintu sEvituM bahUnAM paritrANamUlyArthaM svaprANAn dAtunjcAgataH|


yasmAdanEkESAM pApamarSaNAya pAtitaM yanmannUtnaniyamarUpazONitaM tadEtat|


yUyaM svESu tathA yasya vrajasyAdhyakSan AtmA yuSmAn vidhAya nyayugkta tatsarvvasmin sAvadhAnA bhavata, ya samAjanjca prabhu rnijaraktamUlyEna krItavAna tam avata,


yUyaM mUlyEna krItA atO vapurmanObhyAm IzvarO yuSmAbhiH pUjyatAM yata Izvara Eva tayOH svAmI|


yUyaM mUlyEna krItA atO hEtO rmAnavAnAM dAsA mA bhavata|


vayaM tasya zONitEna muktim arthataH pApakSamAM labdhavantaH|


aparaM gItai rgAnaiH pAramArthikakIrttanaizca parasparam AlapantO manasA sArddhaM prabhum uddizya gAyata vAdayata ca|


tasmAt putrAd vayaM paritrANam arthataH pApamOcanaM prAptavantaH|


kintvEtadarthaM yuSmAbhi rbaddhamUlaiH susthiraizca bhavitavyam, AkAzamaNPalasyAdhaHsthitAnAM sarvvalOkAnAM madhyE ca ghuSyamANO yaH susaMvAdO yuSmAbhirazrAvi tajjAtAyAM pratyAzAyAM yuSmAbhiracalai rbhavitavyaM|


yataH sa yathAsmAn sarvvasmAd adharmmAt mOcayitvA nijAdhikArasvarUpaM satkarmmasUtsukam EkaM prajAvargaM pAvayEt tadartham asmAkaM kRtE AtmadAnaM kRtavAn|


yE tu janA itthaM kathayanti taiH paitRkadEzO 'smAbhiranviSyata iti prakAzyatE|


aparaM pUrvvakAlE yathA lOkAnAM madhyE mithyAbhaviSyadvAdina upAtiSThan tathA yuSmAkaM madhyE'pi mithyAzikSakA upasthAsyanti, tE svESAM krEtAraM prabhum anaggIkRtya satvaraM vinAzaM svESu varttayanti vinAzakavaidharmmyaM guptaM yuSmanmadhyam AnESyanti|


kintu sa yathA jyOtiSi varttatE tathA vayamapi yadi jyOtiSi carAmastarhi parasparaM sahabhAginO bhavAmastasya putrasya yIzukhrISTasya rudhiranjcAsmAn sarvvasmAt pApAt zuddhayati|


sa cAsmAkaM pApAnAM prAyazcittaM kEvalamasmAkaM nahi kintu likhilasaMsArasya pApAnAM prAyazcittaM|


tataH sa mAm avadat bahUn jAtivaMzabhASAvadirAjAn adhi tvayA puna rbhaviSyadvAkyaM vaktavyaM|


tatO nAnAjAtIyA nAnAvaMzIyA nAnAbhASAvAdinO nAnAdEzIyAzca bahavO mAnavAH sArddhadinatrayaM tayOH kuNapE nirIkSiSyantE, tayOH kuNapayOH zmazAnE sthApanaM nAnujnjAsyanti|


aparaM dhArmmikaiH saha yOdhanasya tESAM parAjayasya cAnumatiH sarvvajAtIyAnAM sarvvavaMzIyAnAM sarvvabhASAvAdinAM sarvvadEzIyAnAnjcAdhipatyamapi tasmA adAyi|


tatO jagataH sRSTikAlAt chEditasya mESavatsasya jIvanapustakE yAvatAM nAmAni likhitAni na vidyantE tE pRthivInivAsinaH sarvvE taM pazuM praNaMsyanti|


anantaram AkAzamadhyEnOPPIyamAnO 'para EkO dUtO mayA dRSTaH sO 'nantakAlIyaM susaMvAdaM dhArayati sa ca susaMvAdaH sarvvajAtIyAn sarvvavaMzIyAn sarvvabhASAvAdinaH sarvvadEzIyAMzca pRthivInivAsinaH prati tEna ghOSitavyaH|


IzvaradAsasya mUsasO gItaM mESazAvakasya ca gItaM gAyantO vadanti, yathA, sarvvazaktiviziSTastvaM hE prabhO paramEzvara|tvadIyasarvvakarmmANi mahAnti cAdbhutAni ca| sarvvapuNyavatAM rAjan mArgA nyAyyA RtAzca tE|


aparaM sa mAm avadat sA vEzyA yatrOpavizati tAni tOyAni lOkA janatA jAtayO nAnAbhASAvAdinazca santi|


hE prabhO IzvarAsmAkaM prabhAvaM gauravaM balaM| tvamEvArhasi samprAptuM yat sarvvaM sasRjE tvayA| tavAbhilASatazcaiva sarvvaM sambhUya nirmmamE||


tairuccairidam uktaM, parAkramaM dhanaM jnjAnaM zaktiM gauravamAdaraM| prazaMsAnjcArhati prAptuM chEditO mESazAvakaH||


aparaM siMhAsanasya caturNAM prANinAM prAcInavargasya ca madhya EkO mESazAvakO mayA dRSTaH sa chEdita iva tasya saptazRggANi saptalOcanAni ca santi tAni kRtsnAM pRthivIM prESitA Izvarasya saptAtmAnaH|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos