प्रकाशितवाक्य 5:10 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script10 asmadIzvarapakSE 'smAn nRpatIn yAjakAnapi| kRtavAMstEna rAjatvaM kariSyAmO mahItalE|| Ver CapítuloMás versionesसत्यवेदः। Sanskrit NT in Devanagari10 अस्मदीश्वरपक्षे ऽस्मान् नृपतीन् याजकानपि। कृतवांस्तेन राजत्वं करिष्यामो महीतले॥ Ver Capítuloসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script10 অস্মদীশ্ৱৰপক্ষে ঽস্মান্ নৃপতীন্ যাজকানপি| কৃতৱাংস্তেন ৰাজৎৱং কৰিষ্যামো মহীতলে|| Ver Capítuloসত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script10 অস্মদীশ্ৱরপক্ষে ঽস্মান্ নৃপতীন্ যাজকানপি| কৃতৱাংস্তেন রাজৎৱং করিষ্যামো মহীতলে|| Ver Capítuloသတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script10 အသ္မဒီၑွရပက္ၐေ 'သ္မာန် နၖပတီန် ယာဇကာနပိ၊ ကၖတဝါံသ္တေန ရာဇတွံ ကရိၐျာမော မဟီတလေ။ Ver Capítuloસત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script10 અસ્મદીશ્વરપક્ષે ઽસ્માન્ નૃપતીન્ યાજકાનપિ| કૃતવાંસ્તેન રાજત્વં કરિષ્યામો મહીતલે|| Ver Capítulo |
anantaraM mayA siMhAsanAni dRSTAni tatra yE janA upAvizan tEbhyO vicArabhArO 'dIyata; anantaraM yIzOH sAkSyasya kAraNAd IzvaravAkyasya kAraNAcca yESAM zirazchEdanaM kRtaM pazOstadIyapratimAyA vA pUjA yai rna kRtA bhAlE karE vA kalagkO 'pi na dhRtastESAm AtmAnO 'pi mayA dRSTAH, tE prAptajIvanAstadvarSasahasraM yAvat khrISTEna sArddhaM rAjatvamakurvvan|