Biblia Todo Logo
La Biblia Online

- Anuncios -




प्रकाशितवाक्य 4:1 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

1 tataH paraM mayA dRSTipAtaM kRtvA svargE muktaM dvAram EkaM dRSTaM mayA sahabhASamANasya ca yasya tUrIvAdyatulyO ravaH pUrvvaM zrutaH sa mAm avOcat sthAnamEtad ArOhaya, itaH paraM yEna yEna bhavitavyaM tadahaM tvAM darzayiSyE|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

1 ततः परं मया दृष्टिपातं कृत्वा स्वर्गे मुक्तं द्वारम् एकं दृष्टं मया सहभाषमाणस्य च यस्य तूरीवाद्यतुल्यो रवः पूर्व्वं श्रुतः स माम् अवोचत् स्थानमेतद् आरोहय, इतः परं येन येन भवितव्यं तदहं त्वां दर्शयिष्ये।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

1 ততঃ পৰং মযা দৃষ্টিপাতং কৃৎৱা স্ৱৰ্গে মুক্তং দ্ৱাৰম্ একং দৃষ্টং মযা সহভাষমাণস্য চ যস্য তূৰীৱাদ্যতুল্যো ৰৱঃ পূৰ্ৱ্ৱং শ্ৰুতঃ স মাম্ অৱোচৎ স্থানমেতদ্ আৰোহয, ইতঃ পৰং যেন যেন ভৱিতৱ্যং তদহং ৎৱাং দৰ্শযিষ্যে|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

1 ততঃ পরং মযা দৃষ্টিপাতং কৃৎৱা স্ৱর্গে মুক্তং দ্ৱারম্ একং দৃষ্টং মযা সহভাষমাণস্য চ যস্য তূরীৱাদ্যতুল্যো রৱঃ পূর্ৱ্ৱং শ্রুতঃ স মাম্ অৱোচৎ স্থানমেতদ্ আরোহয, ইতঃ পরং যেন যেন ভৱিতৱ্যং তদহং ৎৱাং দর্শযিষ্যে|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

1 တတး ပရံ မယာ ဒၖၐ္ဋိပါတံ ကၖတွာ သွရ္ဂေ မုက္တံ ဒွါရမ် ဧကံ ဒၖၐ္ဋံ မယာ သဟဘာၐမာဏသျ စ ယသျ တူရီဝါဒျတုလျော ရဝး ပူရွွံ ၑြုတး သ မာမ် အဝေါစတ် သ္ထာနမေတဒ် အာရောဟယ, ဣတး ပရံ ယေန ယေန ဘဝိတဝျံ တဒဟံ တွာံ ဒရ္ၑယိၐျေ၊

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

1 તતઃ પરં મયા દૃષ્ટિપાતં કૃત્વા સ્વર્ગે મુક્તં દ્વારમ્ એકં દૃષ્ટં મયા સહભાષમાણસ્ય ચ યસ્ય તૂરીવાદ્યતુલ્યો રવઃ પૂર્વ્વં શ્રુતઃ સ મામ્ અવોચત્ સ્થાનમેતદ્ આરોહય, ઇતઃ પરં યેન યેન ભવિતવ્યં તદહં ત્વાં દર્શયિષ્યે|

Ver Capítulo Copiar




प्रकाशितवाक्य 4:1
21 Referencias Cruzadas  

anantaraM yIzurammasi majjituH san tatkSaNAt tOyamadhyAd utthAya jagAma, tadA jImUtadvArE muktE jAtE, sa IzvarasyAtmAnaM kapOtavad avaruhya svOparyyAgacchantaM vIkSAnjcakrE|


sa jalAdutthitamAtrO mEghadvAraM muktaM kapOtavat svasyOpari avarOhantamAtmAnanjca dRSTavAn|


itaH pUrvvaM yasmin samayE sarvvE yOhanA majjitAstadAnIM yIzurapyAgatya majjitaH|


kintu satyamaya AtmA yadA samAgamiSyati tadA sarvvaM satyaM yuSmAn nESyati, sa svataH kimapi na vadiSyati kintu yacchrOSyati tadEva kathayitvA bhAvikAryyaM yuSmAn jnjApayiSyati|


tatO mEghadvAraM muktaM caturbhiH kONai rlambitaM bRhadvastramiva kinjcana bhAjanam AkAzAt pRthivIm avArOhatIti dRSTavAn|


pazya,mEghadvAraM muktam Izvarasya dakSiNE sthitaM mAnavasutanjca pazyAmi|


tatra prabhO rdinE AtmanAviSTO 'haM svapazcAt tUrIdhvanivat mahAravam azrauSaM,


tatO mayA sambhASamANasya kasya ravaH zrUyatE taddarzanArthaM mukhaM parAvarttitaM tat parAvartya svarNamayAH sapta dIpavRkSA dRSTAH|


atO yad bhavati yaccEtaH paraM bhaviSyati tvayA dRSTaM tat sarvvaM likhyatAM|


tataH paraM tau svargAd uccairidaM kathayantaM ravam azRNutAM yuvAM sthAnam Etad ArOhatAM tatastayOH zatruSu nirIkSamANESu tau mEghEna svargam ArUPhavantau|


anantaram Izvarasya svargasthamandirasya dvAraM muktaM tanmandiramadhyE ca niyamamanjjUSA dRzyAbhavat, tEna taPitO ravAH stanitAni bhUmikampO gurutarazilAvRSTizcaitAni samabhavan|


tataH paraM saptamO dUtaH svakaMsE yadyad avidyata tat sarvvam AkAzE 'srAvayat tEna svargIyamandiramadhyasthasiMhAsanAt mahAravO 'yaM nirgataH samAptirabhavaditi|


anantaraM mayA muktaH svargO dRSTaH, EkaH zvEtavarNO 'zvO 'pi dRSTastadArUPhO janO vizvAsyaH satyamayazcEti nAmnA khyAtaH sa yAthArthyEna vicAraM yuddhanjca karOti|


anantaraM sa mAm avadat, vAkyAnImAni vizvAsyAni satyAni ca, acirAd yai rbhavitavyaM tAni svadAsAn jnjApayituM pavitrabhaviSyadvAdinAM prabhuH paramEzvaraH svadUtaM prESitavAn|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos