Biblia Todo Logo
La Biblia Online

- Anuncios -




प्रकाशितवाक्य 3:8 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

8 tava kriyA mama gOcarAH pazya tava samIpE 'haM muktaM dvAraM sthApitavAn tat kEnApi rOddhuM na zakyatE yatastavAlpaM balamAstE tathApi tvaM mama vAkyaM pAlitavAn mama nAmnO 'svIkAraM na kRtavAMzca|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

8 तव क्रिया मम गोचराः पश्य तव समीपे ऽहं मुक्तं द्वारं स्थापितवान् तत् केनापि रोद्धुं न शक्यते यतस्तवाल्पं बलमास्ते तथापि त्वं मम वाक्यं पालितवान् मम नाम्नो ऽस्वीकारं न कृतवांश्च।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

8 তৱ ক্ৰিযা মম গোচৰাঃ পশ্য তৱ সমীপে ঽহং মুক্তং দ্ৱাৰং স্থাপিতৱান্ তৎ কেনাপি ৰোদ্ধুং ন শক্যতে যতস্তৱাল্পং বলমাস্তে তথাপি ৎৱং মম ৱাক্যং পালিতৱান্ মম নাম্নো ঽস্ৱীকাৰং ন কৃতৱাংশ্চ|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

8 তৱ ক্রিযা মম গোচরাঃ পশ্য তৱ সমীপে ঽহং মুক্তং দ্ৱারং স্থাপিতৱান্ তৎ কেনাপি রোদ্ধুং ন শক্যতে যতস্তৱাল্পং বলমাস্তে তথাপি ৎৱং মম ৱাক্যং পালিতৱান্ মম নাম্নো ঽস্ৱীকারং ন কৃতৱাংশ্চ|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

8 တဝ ကြိယာ မမ ဂေါစရား ပၑျ တဝ သမီပေ 'ဟံ မုက္တံ ဒွါရံ သ္ထာပိတဝါန် တတ် ကေနာပိ ရောဒ္ဓုံ န ၑကျတေ ယတသ္တဝါလ္ပံ ဗလမာသ္တေ တထာပိ တွံ မမ ဝါကျံ ပါလိတဝါန် မမ နာမ္နော 'သွီကာရံ န ကၖတဝါံၑ္စ၊

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

8 તવ ક્રિયા મમ ગોચરાઃ પશ્ય તવ સમીપે ઽહં મુક્તં દ્વારં સ્થાપિતવાન્ તત્ કેનાપિ રોદ્ધું ન શક્યતે યતસ્તવાલ્પં બલમાસ્તે તથાપિ ત્વં મમ વાક્યં પાલિતવાન્ મમ નામ્નો ઽસ્વીકારં ન કૃતવાંશ્ચ|

Ver Capítulo Copiar




प्रकाशितवाक्य 3:8
25 Referencias Cruzadas  

kintu yaH kazcinmAnuSANAM sAkSAnmAm asvIkarOti tam Izvarasya dUtAnAM sAkSAd aham asvIkariSyAmi|


dAsaH prabhO rmahAn na bhavati mamaitat pUrvvIyaM vAkyaM smarata; tE yadi mAmEvAtAPayan tarhi yuSmAnapi tAPayiSyanti, yadi mama vAkyaM gRhlanti tarhi yuSmAkamapi vAkyaM grahISyanti|


anyacca tvam EtajjagatO yAllOkAn mahyam adadA ahaM tEbhyastava nAmnastattvajnjAnam adadAM, tE tavaivAsan, tvaM tAn mahyamadadAH, tasmAttE tavOpadEzam agRhlan|


tatrOpasthAya tannagarasthamaNPalIM saMgRhya svAbhyAma IzvarO yadyat karmmakarOt tathA yEna prakArENa bhinnadEzIyalOkAn prati vizvAsarUpadvAram amOcayad EtAn sarvvavRttAntAn tAn jnjApitavantau|


yasmAd atra kAryyasAdhanArthaM mamAntikE bRhad dvAraM muktaM bahavO vipakSA api vidyantE|


aparanjca khrISTasya susaMvAdaghOSaNArthaM mayi trOyAnagaramAgatE prabhOH karmmaNE ca madarthaM dvArE muktE


mama zaktidAyakEna khrISTEna sarvvamEva mayA zakyaM bhavati|


prArthanAkAlE mamApi kRtE prArthanAM kurudhvaM,


yadi kazcit svajAtIyAn lOkAn vizESataH svIyaparijanAn na pAlayati tarhi sa vizvAsAd bhraSTO 'pyadhamazca bhavati|


aham uttamayuddhaM kRtavAn gantavyamArgasyAntaM yAvad dhAvitavAn vizvAsanjca rakSitavAn|


yasmAd EtadrUpadaNPaprAptayE pUrvvaM likhitAH kEcijjanA asmAn upasRptavantaH, tE 'dhArmmikalOkA asmAkam IzvarasyAnugrahaM dhvajIkRtya lampaTatAm Acaranti, advitIyO 'dhipati ryO 'smAkaM prabhu ryIzukhrISTastaM nAggIkurvvanti|


tava kriyA mama gOcarAH, yatra zayatAnasya siMhAsanaM tatraiva tvaM vasasi tadapi jAnAmi| tvaM mama nAma dhArayasi madbhaktErasvIkArastvayA na kRtO mama vizvAsyasAkSiNa AntipAH samayE 'pi na kRtaH| sa tu yuSmanmadhyE 'ghAni yataH zayatAnastatraiva nivasati|


tava kriyAH zramaH sahiSNutA ca mama gOcarAH, tvaM duSTAn sOPhuM na zaknOSi yE ca prEritA na santaH svAn prEritAn vadanti tvaM tAn parIkSya mRSAbhASiNO vijnjAtavAn,


pazyAhaM tUrNam AgacchAmi, Etadgranthasya bhaviSyadvAkyAni yaH pAlayati sa Eva dhanyaH|


aparaM sArddisthasamitE rdUtaM pratIdaM likha, yO jana Izvarasya saptAtmanaH sapta tArAzca dhArayati sa Eva bhASatE, tava kriyA mama gOcarAH, tvaM jIvadAkhyO 'si tathApi mRtO 'si tadapi jAnAmi|


tvaM mama sahiSNutAsUcakaM vAkyaM rakSitavAnasi tatkAraNAt pRthivInivAsinAM parIkSArthaM kRtsnaM jagad yEnAgAmiparIkSAdinEnAkramiSyatE tasmAd ahamapi tvAM rakSiSyAmi|


tava kriyA mama gOcarAH tvaM zItO nAsi taptO 'pi nAsIti jAnAmi|


aparanjca philAdilphiyAsthasamitE rdUtaM pratIdaM likha, yaH pavitraH satyamayazcAsti dAyUdaH kunjjikAM dhArayati ca yEna mOcitE 'paraH kO'pi na ruNaddhi ruddhE cAparaH kO'pi na mOcayati sa Eva bhASatE|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos