Biblia Todo Logo
La Biblia Online

- Anuncios -




प्रकाशितवाक्य 3:4 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

4 tathApi yaiH svavAsAMsi na kalagkitAni tAdRzAH katipayalOkAH sArddinagarE 'pi tava vidyantE tE zubhraparicchadai rmama saggE gamanAgamanE kariSyanti yatastE yOgyAH|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

4 तथापि यैः स्ववासांसि न कलङ्कितानि तादृशाः कतिपयलोकाः सार्द्दिनगरे ऽपि तव विद्यन्ते ते शुभ्रपरिच्छदै र्मम सङ्गे गमनागमने करिष्यन्ति यतस्ते योग्याः।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

4 তথাপি যৈঃ স্ৱৱাসাংসি ন কলঙ্কিতানি তাদৃশাঃ কতিপযলোকাঃ সাৰ্দ্দিনগৰে ঽপি তৱ ৱিদ্যন্তে তে শুভ্ৰপৰিচ্ছদৈ ৰ্মম সঙ্গে গমনাগমনে কৰিষ্যন্তি যতস্তে যোগ্যাঃ|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

4 তথাপি যৈঃ স্ৱৱাসাংসি ন কলঙ্কিতানি তাদৃশাঃ কতিপযলোকাঃ সার্দ্দিনগরে ঽপি তৱ ৱিদ্যন্তে তে শুভ্রপরিচ্ছদৈ র্মম সঙ্গে গমনাগমনে করিষ্যন্তি যতস্তে যোগ্যাঃ|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

4 တထာပိ ယဲး သွဝါသာံသိ န ကလင်္ကိတာနိ တာဒၖၑား ကတိပယလောကား သာရ္ဒ္ဒိနဂရေ 'ပိ တဝ ဝိဒျန္တေ တေ ၑုဘြပရိစ္ဆဒဲ ရ္မမ သင်္ဂေ ဂမနာဂမနေ ကရိၐျန္တိ ယတသ္တေ ယောဂျား၊

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

4 તથાપિ યૈઃ સ્વવાસાંસિ ન કલઙ્કિતાનિ તાદૃશાઃ કતિપયલોકાઃ સાર્દ્દિનગરે ઽપિ તવ વિદ્યન્તે તે શુભ્રપરિચ્છદૈ ર્મમ સઙ્ગે ગમનાગમને કરિષ્યન્તિ યતસ્તે યોગ્યાઃ|

Ver Capítulo Copiar




प्रकाशितवाक्य 3:4
31 Referencias Cruzadas  

aparaM yUyaM yat puraM yanjca grAmaM pravizatha, tatra yO janO yOgyapAtraM tamavagatya yAnakAlaM yAvat tatra tiSThata|


pazcAttAH zmazAnaM pravizya zuklavarNadIrghaparicchadAvRtamEkaM yuvAnaM zmazAnadakSiNapArzva upaviSTaM dRSTvA camaccakruH|


kintu yE tajjagatprAptiyOgyatvEna gaNitAM bhaviSyanti zmazAnAccOtthAsyanti tE na vivahanti vAgdattAzca na bhavanti,


yathA yUyam EtadbhAvighaTanA uttarttuM manujasutasya sammukhE saMsthAtunjca yOgyA bhavatha kAraNAdasmAt sAvadhAnAH santO nirantaraM prArthayadhvaM|


tasmin samayE tatra sthAnE sAkalyEna viMzatyadhikazataM ziSyA Asan| tataH pitarastESAM madhyE tiSThan uktavAn


taccEzvarasya nyAyavicArasya pramANaM bhavati yatO yUyaM yasya kRtE duHkhaM sahadhvaM tasyEzvarIyarAjyasya yOgyA bhavatha|


kAMzcid agnita uddhRtya bhayaM pradarzya rakSata, zArIrikabhAvEna kalagkitaM vastramapi RtIyadhvaM|


tEnOktam, ahaM kaH kSazcArthata Adirantazca| tvaM yad drakSyasi tad granthE likhitvAziyAdEzasthAnAM sapta samitInAM samIpam iphiSaM smurNAM thuyAtIrAM sArddiM philAdilphiyAM lAyadIkEyAnjca prESaya|


taddaNPE mahAbhUmikampE jAtE puryyA dazamAMzaH patitaH saptasahasrANi mAnuSAzca tEna bhUmikampEna hatAH, avaziSTAzca bhayaM gatvA svargIyEzvarasya prazaMsAm akIrttayan|


imE yOSitAM saggEna na kalagkitA yatastE 'maithunA mESazAvakO yat kimapi sthAnaM gacchEt tatsarvvasmin sthAnE tam anugacchanti yatastE manuSyANAM madhyataH prathamaphalAnIvEzvarasya mESazAvakasya ca kRtE parikrItAH|


aparaM svargasthasainyAni zvEtAzvArUPhAni parihitanirmmalazvEtasUkSmavastrANi ca bhUtvA tamanugacchanti|


paridhAnAya tasyai ca dattaH zubhraH sucElakaH||


tvaM yad dhanI bhavEstadarthaM mattO vahnau tApitaM suvarNaM krINIhi nagnatvAt tava lajjA yanna prakAzEta tadarthaM paridhAnAya mattaH zubhravAsAMsi krINIhi yacca tava dRSTiH prasannA bhavEt tadarthaM cakSurlEpanAyAnjjanaM mattaH krINIhIti mama mantraNA|


yO janO jayati sa zubhraparicchadaM paridhApayiSyantE, ahanjca jIvanagranthAt tasya nAma nAntardhApayiSyAmi kintu matpituH sAkSAt tasya dUtAnAM sAkSAcca tasya nAma svIkariSyAmi|


tasya siMhAsanE caturdikSu caturviMzatisiMhAsanAni tiSThanti tESu siMhAsanESu caturviMzati prAcInalOkA upaviSTAstE zubhravAsaHparihitAstESAM zirAMsi ca suvarNakirITai rbhUSitAni|


tatastESAm Ekaikasmai zubhraH paricchadO 'dAyi vAgiyanjcAkathyata yUyamalpakAlam arthatO yuSmAkaM yE sahAdAsA bhrAtarO yUyamiva ghAniSyantE tESAM saMkhyA yAvat sampUrNatAM na gacchati tAvad viramata|


tataH paraM sarvvajAtIyAnAM sarvvavaMzIyAnAM sarvvadEzIyAnAM sarvvabhASAvAdinAnjca mahAlOkAraNyaM mayA dRSTaM, tAn gaNayituM kEnApi na zakyaM, tE ca zubhraparicchadaparihitAH santaH karaizca tAlavRntAni vahantaH siMhAsanasya mESazAvakasya cAntikE tiSThanti,


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos