Biblia Todo Logo
La Biblia Online

- Anuncios -




प्रकाशितवाक्य 3:14 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

14 aparanjca lAyadikEyAsthasamitE rdUtaM pratIdaM likha, ya AmEn arthatO vizvAsyaH satyamayazca sAkSI, Izvarasya sRSTErAdizcAsti sa Eva bhASatE|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

14 अपरञ्च लायदिकेयास्थसमिते र्दूतं प्रतीदं लिख, य आमेन् अर्थतो विश्वास्यः सत्यमयश्च साक्षी, ईश्वरस्य सृष्टेरादिश्चास्ति स एव भाषते।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

14 অপৰঞ্চ লাযদিকেযাস্থসমিতে ৰ্দূতং প্ৰতীদং লিখ, য আমেন্ অৰ্থতো ৱিশ্ৱাস্যঃ সত্যমযশ্চ সাক্ষী, ঈশ্ৱৰস্য সৃষ্টেৰাদিশ্চাস্তি স এৱ ভাষতে|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

14 অপরঞ্চ লাযদিকেযাস্থসমিতে র্দূতং প্রতীদং লিখ, য আমেন্ অর্থতো ৱিশ্ৱাস্যঃ সত্যমযশ্চ সাক্ষী, ঈশ্ৱরস্য সৃষ্টেরাদিশ্চাস্তি স এৱ ভাষতে|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

14 အပရဉ္စ လာယဒိကေယာသ္ထသမိတေ ရ္ဒူတံ ပြတီဒံ လိခ, ယ အာမေန် အရ္ထတော ဝိၑွာသျး သတျမယၑ္စ သာက္ၐီ, ဤၑွရသျ သၖၐ္ဋေရာဒိၑ္စာသ္တိ သ ဧဝ ဘာၐတေ၊

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

14 અપરઞ્ચ લાયદિકેયાસ્થસમિતે ર્દૂતં પ્રતીદં લિખ, ય આમેન્ અર્થતો વિશ્વાસ્યઃ સત્યમયશ્ચ સાક્ષી, ઈશ્વરસ્ય સૃષ્ટેરાદિશ્ચાસ્તિ સ એવ ભાષતે|

Ver Capítulo Copiar




प्रकाशितवाक्य 3:14
22 Referencias Cruzadas  

tEna sarvvaM vastu sasRjE sarvvESu sRSTavastuSu kimapi vastu tEnAsRSTaM nAsti|


tadA yIzuH pratyuditavAn yadyapi svArthE'haM svayaM sAkSyaM dadAmi tathApi mat sAkSyaM grAhyaM yasmAd ahaM kuta AgatOsmi kva yAmi ca tadahaM jAnAmi kintu kuta AgatOsmi kutra gacchAmi ca tad yUyaM na jAnItha|


Izvarasya mahimA yad asmAbhiH prakAzEta tadartham IzvarENa yad yat pratijnjAtaM tatsarvvaM khrISTEna svIkRtaM satyIbhUtanjca|


sa cAdRzyasyEzvarasya pratimUrtiH kRtsnAyAH sRSTErAdikarttA ca|


sa Eva samitirUpAyAstanO rmUrddhA kinjca sarvvaviSayE sa yad agriyO bhavEt tadarthaM sa Eva mRtAnAM madhyAt prathamata utthitO'grazca|


yuSmAkaM lAyadikEyAsthabhrAtRNAnjca kRtE yAvantO bhrAtarazca mama zArIrikamukhaM na dRSTavantastESAM kRtE mama kiyAn yatnO bhavati tad yuSmAn jnjApayitum icchAmi|


aparaM yuSmatsannidhau patrasyAsya pAThE kRtE lAyadikEyAsthasamitAvapi tasya pAThO yathA bhavEt lAyadikEyAnjca yat patraM mayA prahitaM tad yathA yuSmAbhirapi paThyEta tathA cESTadhvaM|


tEnOktam, ahaM kaH kSazcArthata Adirantazca| tvaM yad drakSyasi tad granthE likhitvAziyAdEzasthAnAM sapta samitInAM samIpam iphiSaM smurNAM thuyAtIrAM sArddiM philAdilphiyAM lAyadIkEyAnjca prESaya|


yazca yIzukhrISTO vizvastaH sAkSI mRtAnAM madhyE prathamajAtO bhUmaNPalastharAjAnAm adhipatizca bhavati, EtEbhyO 'nugrahaH zAntizca yuSmAsu varttatAM|


anantaraM mayA muktaH svargO dRSTaH, EkaH zvEtavarNO 'zvO 'pi dRSTastadArUPhO janO vizvAsyaH satyamayazcEti nAmnA khyAtaH sa yAthArthyEna vicAraM yuddhanjca karOti|


iphiSasthasamitE rdUtaM prati tvam idaM likha; yO dakSiNakarENa sapta tArA dhArayati saptAnAM suvarNadIpavRkSANAM madhyE gamanAgamanE karOti ca tEnEdam ucyatE|


pana rmAm avadat samAptaM, ahaM kaH kSazca, aham Adirantazca yaH pipAsati tasmA ahaM jIvanadAyiprasravaNasya tOyaM vinAmUlyaM dAsyAmi|


ahaM kaH kSazca prathamaH zESazcAdirantazca|


anantaraM sa mAm avadat, vAkyAnImAni vizvAsyAni satyAni ca, acirAd yai rbhavitavyaM tAni svadAsAn jnjApayituM pavitrabhaviSyadvAdinAM prabhuH paramEzvaraH svadUtaM prESitavAn|


aparanjca philAdilphiyAsthasamitE rdUtaM pratIdaM likha, yaH pavitraH satyamayazcAsti dAyUdaH kunjjikAM dhArayati ca yEna mOcitE 'paraH kO'pi na ruNaddhi ruddhE cAparaH kO'pi na mOcayati sa Eva bhASatE|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos