Biblia Todo Logo
La Biblia Online

- Anuncios -




प्रकाशितवाक्य 22:9 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

9 tataH sa mAm avadat sAvadhAnO bhava maivaM kRru, tvayA tava bhrAtRbhi rbhaviSyadvAdibhirEtadgranthasthavAkyapAlanakAribhizca sahadAsO 'haM| tvam IzvaraM praNama|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

9 ततः स माम् अवदत् सावधानो भव मैवं कृरु, त्वया तव भ्रातृभि र्भविष्यद्वादिभिरेतद्ग्रन्थस्थवाक्यपालनकारिभिश्च सहदासो ऽहं। त्वम् ईश्वरं प्रणम।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

9 ততঃ স মাম্ অৱদৎ সাৱধানো ভৱ মৈৱং কৃৰু, ৎৱযা তৱ ভ্ৰাতৃভি ৰ্ভৱিষ্যদ্ৱাদিভিৰেতদ্গ্ৰন্থস্থৱাক্যপালনকাৰিভিশ্চ সহদাসো ঽহং| ৎৱম্ ঈশ্ৱৰং প্ৰণম|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

9 ততঃ স মাম্ অৱদৎ সাৱধানো ভৱ মৈৱং কৃরু, ৎৱযা তৱ ভ্রাতৃভি র্ভৱিষ্যদ্ৱাদিভিরেতদ্গ্রন্থস্থৱাক্যপালনকারিভিশ্চ সহদাসো ঽহং| ৎৱম্ ঈশ্ৱরং প্রণম|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

9 တတး သ မာမ် အဝဒတ် သာဝဓာနော ဘဝ မဲဝံ ကၖရု, တွယာ တဝ ဘြာတၖဘိ ရ္ဘဝိၐျဒွါဒိဘိရေတဒ္ဂြန္ထသ္ထဝါကျပါလနကာရိဘိၑ္စ သဟဒါသော 'ဟံ၊ တွမ် ဤၑွရံ ပြဏမ၊

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

9 તતઃ સ મામ્ અવદત્ સાવધાનો ભવ મૈવં કૃરુ, ત્વયા તવ ભ્રાતૃભિ ર્ભવિષ્યદ્વાદિભિરેતદ્ગ્રન્થસ્થવાક્યપાલનકારિભિશ્ચ સહદાસો ઽહં| ત્વમ્ ઈશ્વરં પ્રણમ|

Ver Capítulo Copiar




प्रकाशितवाक्य 22:9
19 Referencias Cruzadas  

yadi tvaM daNPavad bhavan mAM praNamEstarhyaham EtAni tubhyaM pradAsyAmi|


tvaM cEnmAM bhajasE tarhi sarvvamEtat tavaiva bhaviSyati|


aparam Izvarasya putra AgatavAn vayanjca yayA tasya satyamayasya jnjAnaM prApnuyAmastAdRzIM dhiyam asmabhyaM dattavAn iti jAnImastasmin satyamayE 'rthatastasya putrE yIzukhrISTE tiSThAmazca; sa Eva satyamaya IzvarO 'nantajIvanasvarUpazcAsti|


yat prakAzitaM vAkyam IzvaraH svadAsAnAM nikaTaM zIghramupasthAsyantInAM ghaTanAnAM darzanArthaM yIzukhrISTE samarpitavAn tat sa svIyadUtaM prESya nijasEvakaM yOhanaM jnjApitavAn|


tEnOktam, ahaM kaH kSazcArthata Adirantazca| tvaM yad drakSyasi tad granthE likhitvAziyAdEzasthAnAM sapta samitInAM samIpam iphiSaM smurNAM thuyAtIrAM sArddiM philAdilphiyAM lAyadIkEyAnjca prESaya|


sa uccaiHsvarENEdaM gadati yUyamIzvarAd bibhIta tasya stavaM kuruta ca yatastadIyavicArasya daNPa upAtiSThat tasmAd AkAzamaNPalasya pRthivyAH samudrasya tOyaprasravaNAnAnjca sraSTA yuSmAbhiH praNamyatAM|


hE prabhO nAmadhEyAttE kO na bhItiM gamiSyati| kO vA tvadIyanAmnazca prazaMsAM na kariSyati| kEvalastvaM pavitrO 'si sarvvajAtIyamAnavAH| tvAmEvAbhipraNaMsyanti samAgatya tvadantikaM| yasmAttava vicArAjnjAH prAdurbhAvaM gatAH kila||


anantaraM ahaM tasya caraNayOrantikE nipatya taM praNantumudyataH|tataH sa mAm uktavAn sAvadhAnastiSTha maivaM kuru yIzOH sAkSyaviziSTaistava bhrAtRbhistvayA ca sahadAsO 'haM| IzvaramEva praNama yasmAd yIzOH sAkSyaM bhaviSyadvAkyasya sAraM|


sa puna rmAm avadat, EtadgranthasthabhaviSyadvAkyAni tvayA na mudrAgkayitavyAni yataH samayO nikaTavarttI|


yaH kazcid EtadgranthasthabhaviSyadvAkyAni zRNOti tasmA ahaM sAkSyamidaM dadAmi, kazcid yadyaparaM kimapyEtESu yOjayati tarhIzvarOgranthE'smin likhitAn daNPAn tasminnEva yOjayiSyati|


pazyAhaM tUrNam AgacchAmi, Etadgranthasya bhaviSyadvAkyAni yaH pAlayati sa Eva dhanyaH|


tE caturviMzatiprAcInA api tasya siMhAsanOpaviSTasyAntikE praNinatya tam anantajIvinaM praNamanti svIyakirITAMzca siMhAsanasyAntikE nikSipya vadanti,


aparam avaziSTA yE mAnavA tai rdaNPai rna hatAstE yathA dRSTizravaNagamanazaktihInAn svarNaraupyapittalaprastarakASThamayAn vigrahAn bhUtAMzca na pUjayiSyanti tathA svahastAnAM kriyAbhyaH svamanAMsi na parAvarttitavantaH


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos