Biblia Todo Logo
La Biblia Online

- Anuncios -




प्रकाशितवाक्य 22:3 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

3 aparaM kimapi zApagrastaM puna rna bhaviSyati tasyA madhya Izvarasya mESazAvakasya ca siMhAsanaM sthAsyati tasya dAsAzca taM sEviSyantE|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

3 अपरं किमपि शापग्रस्तं पुन र्न भविष्यति तस्या मध्य ईश्वरस्य मेषशावकस्य च सिंहासनं स्थास्यति तस्य दासाश्च तं सेविष्यन्ते।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

3 অপৰং কিমপি শাপগ্ৰস্তং পুন ৰ্ন ভৱিষ্যতি তস্যা মধ্য ঈশ্ৱৰস্য মেষশাৱকস্য চ সিংহাসনং স্থাস্যতি তস্য দাসাশ্চ তং সেৱিষ্যন্তে|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

3 অপরং কিমপি শাপগ্রস্তং পুন র্ন ভৱিষ্যতি তস্যা মধ্য ঈশ্ৱরস্য মেষশাৱকস্য চ সিংহাসনং স্থাস্যতি তস্য দাসাশ্চ তং সেৱিষ্যন্তে|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

3 အပရံ ကိမပိ ၑာပဂြသ္တံ ပုန ရ္န ဘဝိၐျတိ တသျာ မဓျ ဤၑွရသျ မေၐၑာဝကသျ စ သိံဟာသနံ သ္ထာသျတိ တသျ ဒါသာၑ္စ တံ သေဝိၐျန္တေ၊

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

3 અપરં કિમપિ શાપગ્રસ્તં પુન ર્ન ભવિષ્યતિ તસ્યા મધ્ય ઈશ્વરસ્ય મેષશાવકસ્ય ચ સિંહાસનં સ્થાસ્યતિ તસ્ય દાસાશ્ચ તં સેવિષ્યન્તે|

Ver Capítulo Copiar




प्रकाशितवाक्य 22:3
20 Referencias Cruzadas  

tadAnIM tasya prabhustamuvAca, hE uttama vizvAsya dAsa, tvaM dhanyOsi, stOkEna vizvAsyO jAtaH, tasmAt tvAM bahuvittAdhipaM karOmi, tvaM svaprabhOH sukhasya bhAgI bhava|


pazcAt sa vAmasthitAn janAn vadiSyati, rE zApagrastAH sarvvE, zaitAnE tasya dUtEbhyazca yO'nantavahnirAsAdita AstE, yUyaM madantikAt tamagniM gacchata|


kazcid yadi mama sEvakO bhavituM vAnjchati tarhi sa mama pazcAdgAmI bhavatu, tasmAd ahaM yatra tiSThAmi mama sEvakEाpi tatra sthAsyati; yO janO mAM sEvatE mama pitApi taM sammaMsyatE|


yadi tEnEzvarasya mahimA prakAzatE tarhIzvarOpi svEna tasya mahimAnaM prakAzayiSyati tUrNamEva prakAzayiSyati|


yadi gatvAhaM yuSmannimittaM sthAnaM sajjayAmi tarhi panarAgatya yuSmAn svasamIpaM nESyAmi, tatO yatrAhaM tiSThAmi tatra yUyamapi sthAsyatha|


hE pita rjagatO nirmmANAt pUrvvaM mayi snEhaM kRtvA yaM mahimAnaM dattavAn mama taM mahimAnaM yathA tE pazyanti tadarthaM yAllOkAn mahyaM dattavAn ahaM yatra tiSThAmi tEpi yathA tatra tiSThanti mamaiSA vAnjchA|


uccaiHsvarairidaM kathayanti ca, siMhAsanOpaviSTasya paramEzasya naH stavaH|stavazca mESavatsasya sambhUyAt trANakAraNAt|


tataH paraM sarvvajAtIyAnAM sarvvavaMzIyAnAM sarvvadEzIyAnAM sarvvabhASAvAdinAnjca mahAlOkAraNyaM mayA dRSTaM, tAn gaNayituM kEnApi na zakyaM, tE ca zubhraparicchadaparihitAH santaH karaizca tAlavRntAni vahantaH siMhAsanasya mESazAvakasya cAntikE tiSThanti,


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos