Biblia Todo Logo
La Biblia Online

- Anuncios -




प्रकाशितवाक्य 22:2 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

2 nagaryyA mArgamadhyE tasyA nadyAH pArzvayOramRtavRkSA vidyantE tESAM dvAdazaphalAni bhavanti, EkaikO vRkSaH pratimAsaM svaphalaM phalati tadvRkSapatrANi cAnyajAtIyAnAm ArOgyajanakAni|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

2 नगर्य्या मार्गमध्ये तस्या नद्याः पार्श्वयोरमृतवृक्षा विद्यन्ते तेषां द्वादशफलानि भवन्ति, एकैको वृक्षः प्रतिमासं स्वफलं फलति तद्वृक्षपत्राणि चान्यजातीयानाम् आरोग्यजनकानि।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

2 নগৰ্য্যা মাৰ্গমধ্যে তস্যা নদ্যাঃ পাৰ্শ্ৱযোৰমৃতৱৃক্ষা ৱিদ্যন্তে তেষাং দ্ৱাদশফলানি ভৱন্তি, একৈকো ৱৃক্ষঃ প্ৰতিমাসং স্ৱফলং ফলতি তদ্ৱৃক্ষপত্ৰাণি চান্যজাতীযানাম্ আৰোগ্যজনকানি|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

2 নগর্য্যা মার্গমধ্যে তস্যা নদ্যাঃ পার্শ্ৱযোরমৃতৱৃক্ষা ৱিদ্যন্তে তেষাং দ্ৱাদশফলানি ভৱন্তি, একৈকো ৱৃক্ষঃ প্রতিমাসং স্ৱফলং ফলতি তদ্ৱৃক্ষপত্রাণি চান্যজাতীযানাম্ আরোগ্যজনকানি|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

2 နဂရျျာ မာရ္ဂမဓျေ တသျာ နဒျား ပါရ္ၑွယောရမၖတဝၖက္ၐာ ဝိဒျန္တေ တေၐာံ ဒွါဒၑဖလာနိ ဘဝန္တိ, ဧကဲကော ဝၖက္ၐး ပြတိမာသံ သွဖလံ ဖလတိ တဒွၖက္ၐပတြာဏိ စာနျဇာတီယာနာမ် အာရောဂျဇနကာနိ၊

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

2 નગર્ય્યા માર્ગમધ્યે તસ્યા નદ્યાઃ પાર્શ્વયોરમૃતવૃક્ષા વિદ્યન્તે તેષાં દ્વાદશફલાનિ ભવન્તિ, એકૈકો વૃક્ષઃ પ્રતિમાસં સ્વફલં ફલતિ તદ્વૃક્ષપત્રાણિ ચાન્યજાતીયાનામ્ આરોગ્યજનકાનિ|

Ver Capítulo Copiar




प्रकाशितवाक्य 22:2
20 Referencias Cruzadas  

AtmA tu paramEzasya madIyOpari vidyatE| daridrESu susaMvAdaM vaktuM mAM sObhiSiktavAn| bhagnAntaH karaNAllOkAn susvasthAn karttumEva ca| bandIkRtESu lOkESu muktE rghOSayituM vacaH| nEtrANi dAtumandhEbhyastrAtuM baddhajanAnapi|


vayaM yat pApEbhyO nivRtya dharmmArthaM jIvAmastadarthaM sa svazarIrENAsmAkaM pApAni kruza UPhavAn tasya prahArai ryUyaM svasthA abhavata|


yasya zrOtraM vidyatE sa samitIH pratyucyamAnAm AtmanaH kathAM zRNOtu| yO janO jayati tasmA aham IzvarasyArAmasthajIvanatarOH phalaM bhOktuM dAsyAmi|


dvAdazagOpurANi dvAdazamuktAbhi rnirmmitAni, EkaikaM gOpuram EkaikayA muktayA kRtaM nagaryyA mahAmArgazcAcchakAcavat nirmmalasuvarNEna nirmmitaM|


paritrANaprAptalOkanivahAzca tasyA AlOkE gamanAgamanE kurvvanti pRthivyA rAjAnazca svakIyaM pratApaM gauravanjca tanmadhyam Anayanti|


anantaraM sa sphaTikavat nirmmalam amRtatOyasya srOtO mAm a_urzayat tad Izvarasya mESazAvakasya ca siMhAsanAt nirgacchati|


amutavRkSasyAdhikAraprAptyarthaM dvArai rnagarapravEzArthanjca yE tasyAjnjAH pAlayanti ta Eva dhanyAH|


yadi ca kazcid EtadgranthasthabhaviSyadvAkyEbhyaH kimapyapaharati tarhIzvarO granthE 'smin likhitAt jIvanavRkSAt pavitranagarAcca tasyAMzamapahariSyati|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos