Biblia Todo Logo
La Biblia Online

- Anuncios -




प्रकाशितवाक्य 22:18 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

18 yaH kazcid EtadgranthasthabhaviSyadvAkyAni zRNOti tasmA ahaM sAkSyamidaM dadAmi, kazcid yadyaparaM kimapyEtESu yOjayati tarhIzvarOgranthE'smin likhitAn daNPAn tasminnEva yOjayiSyati|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

18 यः कश्चिद् एतद्ग्रन्थस्थभविष्यद्वाक्यानि शृणोति तस्मा अहं साक्ष्यमिदं ददामि, कश्चिद् यद्यपरं किमप्येतेषु योजयति तर्हीश्वरोग्रन्थेऽस्मिन् लिखितान् दण्डान् तस्मिन्नेव योजयिष्यति।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

18 যঃ কশ্চিদ্ এতদ্গ্ৰন্থস্থভৱিষ্যদ্ৱাক্যানি শৃণোতি তস্মা অহং সাক্ষ্যমিদং দদামি, কশ্চিদ্ যদ্যপৰং কিমপ্যেতেষু যোজযতি তৰ্হীশ্ৱৰোগ্ৰন্থেঽস্মিন্ লিখিতান্ দণ্ডান্ তস্মিন্নেৱ যোজযিষ্যতি|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

18 যঃ কশ্চিদ্ এতদ্গ্রন্থস্থভৱিষ্যদ্ৱাক্যানি শৃণোতি তস্মা অহং সাক্ষ্যমিদং দদামি, কশ্চিদ্ যদ্যপরং কিমপ্যেতেষু যোজযতি তর্হীশ্ৱরোগ্রন্থেঽস্মিন্ লিখিতান্ দণ্ডান্ তস্মিন্নেৱ যোজযিষ্যতি|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

18 ယး ကၑ္စိဒ် ဧတဒ္ဂြန္ထသ္ထဘဝိၐျဒွါကျာနိ ၑၖဏောတိ တသ္မာ အဟံ သာက္ၐျမိဒံ ဒဒါမိ, ကၑ္စိဒ် ယဒျပရံ ကိမပျေတေၐု ယောဇယတိ တရှီၑွရောဂြန္ထေ'သ္မိန် လိခိတာန် ဒဏ္ဍာန် တသ္မိန္နေဝ ယောဇယိၐျတိ၊

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

18 યઃ કશ્ચિદ્ એતદ્ગ્રન્થસ્થભવિષ્યદ્વાક્યાનિ શૃણોતિ તસ્મા અહં સાક્ષ્યમિદં દદામિ, કશ્ચિદ્ યદ્યપરં કિમપ્યેતેષુ યોજયતિ તર્હીશ્વરોગ્રન્થેઽસ્મિન્ લિખિતાન્ દણ્ડાન્ તસ્મિન્નેવ યોજયિષ્યતિ|

Ver Capítulo Copiar




प्रकाशितवाक्य 22:18
23 Referencias Cruzadas  

sa pratyavadat, mama svargasthaH pitA yaM kanjcidagkuraM nArOpayat, sa utpAvdyatE|


yuSmAn ahaM prabhunEdaM bravImyAdizAmi ca, anyE bhinnajAtIyA iva yUyaM pUna rmAcarata|


Etasmin viSayE kO'pyatyAcArI bhUtvA svabhrAtaraM na vanjcayatu yatO'smAbhiH pUrvvaM yathOktaM pramANIkRtanjca tathaiva prabhurEtAdRzAnAM karmmaNAM samucitaM phalaM dAsyati|


Etasya bhaviSyadvaktRgranthasya vAkyAnAM pAThakaH zrOtArazca tanmadhyE likhitAjnjAgrAhiNazca dhanyA yataH sa kAlaH sannikaTaH|


tataH param ahaM svargE 'param Ekam adbhutaM mahAcihnaM dRSTavAn arthatO yai rdaNPairIzvarasya kOpaH samAptiM gamiSyati tAn daNPAn dhArayantaH sapta dUtA mayA dRSTAH|


yE ca sapta dUtAH sapta daNPAn dhArayanti tE tasmAt mandirAt niragacchan| tESAM paricchadA nirmmalazRbhravarNavastranirmmitA vakSAMsi ca suvarNazRgkhalai rvESTitAnyAsan|


tataH sa pazu rdhRtO yazca mithyAbhaviSyadvaktA tasyAntikE citrakarmmANi kurvvan tairEva pazvagkadhAriNastatpratimApUjakAMzca bhramitavAn sO 'pi tEna sArddhaM dhRtaH| tau ca vahnigandhakajvalitahradE jIvantau nikSiptau|


tESAM bhramayitA ca zayatAnO vahnigandhakayO rhradE 'rthataH pazu rmithyAbhaviSyadvAdI ca yatra tiSThatastatraiva nikSiptaH, tatrAnantakAlaM yAvat tE divAnizaM yAtanAM bhOkSyantE|


yasya kasyacit nAma jIvanapustakE likhitaM nAvidyata sa Eva tasmin vahnihradE nyakSipyata|


sa puna rmAm avadat, EtadgranthasthabhaviSyadvAkyAni tvayA na mudrAgkayitavyAni yataH samayO nikaTavarttI|


maNPalISu yuSmabhyamEtESAM sAkSyadAnArthaM yIzurahaM svadUtaM prESitavAn, ahamEva dAyUdO mUlaM vaMzazca, ahaM tEjOmayaprabhAtIyatArAsvarUpaH|


pazyAhaM tUrNam AgacchAmi, Etadgranthasya bhaviSyadvAkyAni yaH pAlayati sa Eva dhanyaH|


tataH sa mAm avadat sAvadhAnO bhava maivaM kRru, tvayA tava bhrAtRbhi rbhaviSyadvAdibhirEtadgranthasthavAkyapAlanakAribhizca sahadAsO 'haM| tvam IzvaraM praNama|


aparanjca lAyadikEyAsthasamitE rdUtaM pratIdaM likha, ya AmEn arthatO vizvAsyaH satyamayazca sAkSI, Izvarasya sRSTErAdizcAsti sa Eva bhASatE|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos