Biblia Todo Logo
La Biblia Online

- Anuncios -




प्रकाशितवाक्य 22:17 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

17 AtmA kanyA ca kathayataH, tvayAgamyatAM| zrOtApi vadatu, AgamyatAmiti| yazca tRSArttaH sa Agacchatu yazcEcchati sa vinA mUlyaM jIvanadAyi jalaM gRhlAtu|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

17 आत्मा कन्या च कथयतः, त्वयागम्यतां। श्रोतापि वदतु, आगम्यतामिति। यश्च तृषार्त्तः स आगच्छतु यश्चेच्छति स विना मूल्यं जीवनदायि जलं गृह्लातु।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

17 আত্মা কন্যা চ কথযতঃ, ৎৱযাগম্যতাং| শ্ৰোতাপি ৱদতু, আগম্যতামিতি| যশ্চ তৃষাৰ্ত্তঃ স আগচ্ছতু যশ্চেচ্ছতি স ৱিনা মূল্যং জীৱনদাযি জলং গৃহ্লাতু|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

17 আত্মা কন্যা চ কথযতঃ, ৎৱযাগম্যতাং| শ্রোতাপি ৱদতু, আগম্যতামিতি| যশ্চ তৃষার্ত্তঃ স আগচ্ছতু যশ্চেচ্ছতি স ৱিনা মূল্যং জীৱনদাযি জলং গৃহ্লাতু|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

17 အာတ္မာ ကနျာ စ ကထယတး, တွယာဂမျတာံ၊ ၑြောတာပိ ဝဒတု, အာဂမျတာမိတိ၊ ယၑ္စ တၖၐာရ္တ္တး သ အာဂစ္ဆတု ယၑ္စေစ္ဆတိ သ ဝိနာ မူလျံ ဇီဝနဒါယိ ဇလံ ဂၖဟ္လာတု၊

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

17 આત્મા કન્યા ચ કથયતઃ, ત્વયાગમ્યતાં| શ્રોતાપિ વદતુ, આગમ્યતામિતિ| યશ્ચ તૃષાર્ત્તઃ સ આગચ્છતુ યશ્ચેચ્છતિ સ વિના મૂલ્યં જીવનદાયિ જલં ગૃહ્લાતુ|

Ver Capítulo Copiar




प्रकाशितवाक्य 22:17
29 Referencias Cruzadas  

imAM kathAM zrutvA dvau ziSyau yIzOH pazcAd IyatuH|


tatO yIzuravadad Izvarasya yaddAnaM tatkIdRk pAnIyaM pAtuM mahyaM dEhi ya itthaM tvAM yAcatE sa vA ka iti cEdajnjAsyathAstarhi tamayAciSyathAH sa ca tubhyamamRtaM tOyamadAsyat|


tadA sA sImantinI bhASitavati, hE mahEccha prahirgambhIrO bhavatO nIrOttOlanapAtraM nAstI ca tasmAt tadamRtaM kIlAlaM kutaH prApsyasi?


kintu mayA dattaM pAnIyaM yaH pivati sa punaH kadApi tRSArttO na bhaviSyati| mayA dattam idaM tOyaM tasyAntaH prasravaNarUpaM bhUtvA anantAyuryAvat srOSyati|


ahaM yadyat karmmAkaravaM tatsarvvaM mahyamakathayad EtAdRzaM mAnavamEkam Agatya pazyata ru kim abhiSiktO na bhavati ?


anantaram utsavasya caramE'hani arthAt pradhAnadinE yIzuruttiSThan uccaiHkAram Ahvayan uditavAn yadi kazcit tRSArttO bhavati tarhi mamAntikam Agatya pivatu|


ta IzvarasyAnugrahAd mUlyaM vinA khrISTakRtEna paritrANEna sapuNyIkRtA bhavanti|


vayanjcEhalOkasyAtmAnaM labdhavantastannahi kintvIzvarasyaivAtmAnaM labdhavantaH, tatO hEtOrIzvarENa svaprasAdAd asmabhyaM yad yad dattaM tatsarvvam asmAbhi rjnjAtuM zakyatE|


aparaM svargAt mayA saha sambhASamANa EkO ravO mayAzrAvi tEnOktaM tvaM likha, idAnImArabhya yE prabhau mriyantE tE mRtA dhanyA iti; AtmA bhASatE satyaM svazramEbhyastai rvirAmaH prAptavyaH tESAM karmmANi ca tAn anugacchanti|


yasya zrOtraM vidyatE sa samitIH pratyucyamAnAm AtmanaH kathAM zRNOtu| yO janO jayati tasmA aham IzvarasyArAmasthajIvanatarOH phalaM bhOktuM dAsyAmi|


aparaM svargAd avarOhantI pavitrA nagarI, arthatO navInA yirUzAlamapurI mayA dRSTA, sA varAya vibhUSitA kanyEva susajjitAsIt|


pana rmAm avadat samAptaM, ahaM kaH kSazca, aham Adirantazca yaH pipAsati tasmA ahaM jIvanadAyiprasravaNasya tOyaM vinAmUlyaM dAsyAmi|


anantaraM zESasaptadaNPaiH paripUrNAH sapta kaMsA yESAM saptadUtAnAM karESvAsan tESAmEka Agatya mAM sambhASyAvadat, AgacchAhaM tAM kanyAm arthatO mESazAvakasya bhAvibhAryyAM tvAM darzayAmi|


anantaraM sa sphaTikavat nirmmalam amRtatOyasya srOtO mAm a_urzayat tad Izvarasya mESazAvakasya ca siMhAsanAt nirgacchati|


maNPalISu yuSmabhyamEtESAM sAkSyadAnArthaM yIzurahaM svadUtaM prESitavAn, ahamEva dAyUdO mUlaM vaMzazca, ahaM tEjOmayaprabhAtIyatArAsvarUpaH|


yataH siMhAsanAdhiSThAnakArI mESazAvakastAn cArayiSyati, amRtatOyAnAM prasravaNAnAM sannidhiM tAn gamayiSyati ca, IzvarO'pi tESAM nayanabhyaH sarvvamazru pramArkSyati|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos