Biblia Todo Logo
La Biblia Online

- Anuncios -




प्रकाशितवाक्य 21:9 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

9 anantaraM zESasaptadaNPaiH paripUrNAH sapta kaMsA yESAM saptadUtAnAM karESvAsan tESAmEka Agatya mAM sambhASyAvadat, AgacchAhaM tAM kanyAm arthatO mESazAvakasya bhAvibhAryyAM tvAM darzayAmi|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

9 अनन्तरं शेषसप्तदण्डैः परिपूर्णाः सप्त कंसा येषां सप्तदूतानां करेष्वासन् तेषामेक आगत्य मां सम्भाष्यावदत्, आगच्छाहं तां कन्याम् अर्थतो मेषशावकस्य भाविभार्य्यां त्वां दर्शयामि।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

9 অনন্তৰং শেষসপ্তদণ্ডৈঃ পৰিপূৰ্ণাঃ সপ্ত কংসা যেষাং সপ্তদূতানাং কৰেষ্ৱাসন্ তেষামেক আগত্য মাং সম্ভাষ্যাৱদৎ, আগচ্ছাহং তাং কন্যাম্ অৰ্থতো মেষশাৱকস্য ভাৱিভাৰ্য্যাং ৎৱাং দৰ্শযামি|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

9 অনন্তরং শেষসপ্তদণ্ডৈঃ পরিপূর্ণাঃ সপ্ত কংসা যেষাং সপ্তদূতানাং করেষ্ৱাসন্ তেষামেক আগত্য মাং সম্ভাষ্যাৱদৎ, আগচ্ছাহং তাং কন্যাম্ অর্থতো মেষশাৱকস্য ভাৱিভার্য্যাং ৎৱাং দর্শযামি|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

9 အနန္တရံ ၑေၐသပ္တဒဏ္ဍဲး ပရိပူရ္ဏား သပ္တ ကံသာ ယေၐာံ သပ္တဒူတာနာံ ကရေၐွာသန် တေၐာမေက အာဂတျ မာံ သမ္ဘာၐျာဝဒတ်, အာဂစ္ဆာဟံ တာံ ကနျာမ် အရ္ထတော မေၐၑာဝကသျ ဘာဝိဘာရျျာံ တွာံ ဒရ္ၑယာမိ၊

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

9 અનન્તરં શેષસપ્તદણ્ડૈઃ પરિપૂર્ણાઃ સપ્ત કંસા યેષાં સપ્તદૂતાનાં કરેષ્વાસન્ તેષામેક આગત્ય માં સમ્ભાષ્યાવદત્, આગચ્છાહં તાં કન્યામ્ અર્થતો મેષશાવકસ્ય ભાવિભાર્ય્યાં ત્વાં દર્શયામિ|

Ver Capítulo Copiar




प्रकाशितवाक्य 21:9
10 Referencias Cruzadas  

yat prakAzitaM vAkyam IzvaraH svadAsAnAM nikaTaM zIghramupasthAsyantInAM ghaTanAnAM darzanArthaM yIzukhrISTE samarpitavAn tat sa svIyadUtaM prESya nijasEvakaM yOhanaM jnjApitavAn|


tadanantaraM tESAM saptakaMsadhAriNAM saptadUtAnAm Eka Agatya mAM sambhASyAvadat, atrAgaccha, mEdinyA narapatayO yayA vEzyayA sArddhaM vyabhicArakarmma kRtavantaH,


kIrttayAmaH stavaM tasya hRSTAzcOllAsitA vayaM| yanmESazAvakasyaiva vivAhasamayO 'bhavat| vAgdattA cAbhavat tasmai yA kanyA sA susajjitA|


aparaM sa tasyAH prAcIraM parimitavAn tasya mAnavAsyArthatO dUtasya parimANAnusAratastat catuzcatvAriMzadadhikAzatahastaparimitaM |


aparaM svargAd avarOhantI pavitrA nagarI, arthatO navInA yirUzAlamapurI mayA dRSTA, sA varAya vibhUSitA kanyEva susajjitAsIt|


anantaraM sa sphaTikavat nirmmalam amRtatOyasya srOtO mAm a_urzayat tad Izvarasya mESazAvakasya ca siMhAsanAt nirgacchati|


AtmA kanyA ca kathayataH, tvayAgamyatAM| zrOtApi vadatu, AgamyatAmiti| yazca tRSArttaH sa Agacchatu yazcEcchati sa vinA mUlyaM jIvanadAyi jalaM gRhlAtu|


anantaraM sa mAm avadat, vAkyAnImAni vizvAsyAni satyAni ca, acirAd yai rbhavitavyaM tAni svadAsAn jnjApayituM pavitrabhaviSyadvAdinAM prabhuH paramEzvaraH svadUtaM prESitavAn|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos