Biblia Todo Logo
La Biblia Online

- Anuncios -




प्रकाशितवाक्य 21:12 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

12 tasyAH prAcIraM bRhad uccanjca tatra dvAdaza gOpurANi santi tadgOpurOpari dvAdaza svargadUtA vidyantE tatra ca dvAdaza nAmAnyarthata isrAyElIyAnAM dvAdazavaMzAnAM nAmAni likhitAni|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

12 तस्याः प्राचीरं बृहद् उच्चञ्च तत्र द्वादश गोपुराणि सन्ति तद्गोपुरोपरि द्वादश स्वर्गदूता विद्यन्ते तत्र च द्वादश नामान्यर्थत इस्रायेलीयानां द्वादशवंशानां नामानि लिखितानि।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

12 তস্যাঃ প্ৰাচীৰং বৃহদ্ উচ্চঞ্চ তত্ৰ দ্ৱাদশ গোপুৰাণি সন্তি তদ্গোপুৰোপৰি দ্ৱাদশ স্ৱৰ্গদূতা ৱিদ্যন্তে তত্ৰ চ দ্ৱাদশ নামান্যৰ্থত ইস্ৰাযেলীযানাং দ্ৱাদশৱংশানাং নামানি লিখিতানি|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

12 তস্যাঃ প্রাচীরং বৃহদ্ উচ্চঞ্চ তত্র দ্ৱাদশ গোপুরাণি সন্তি তদ্গোপুরোপরি দ্ৱাদশ স্ৱর্গদূতা ৱিদ্যন্তে তত্র চ দ্ৱাদশ নামান্যর্থত ইস্রাযেলীযানাং দ্ৱাদশৱংশানাং নামানি লিখিতানি|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

12 တသျား ပြာစီရံ ဗၖဟဒ် ဥစ္စဉ္စ တတြ ဒွါဒၑ ဂေါပုရာဏိ သန္တိ တဒ္ဂေါပုရောပရိ ဒွါဒၑ သွရ္ဂဒူတာ ဝိဒျန္တေ တတြ စ ဒွါဒၑ နာမာနျရ္ထတ ဣသြာယေလီယာနာံ ဒွါဒၑဝံၑာနာံ နာမာနိ လိခိတာနိ၊

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

12 તસ્યાઃ પ્રાચીરં બૃહદ્ ઉચ્ચઞ્ચ તત્ર દ્વાદશ ગોપુરાણિ સન્તિ તદ્ગોપુરોપરિ દ્વાદશ સ્વર્ગદૂતા વિદ્યન્તે તત્ર ચ દ્વાદશ નામાન્યર્થત ઇસ્રાયેલીયાનાં દ્વાદશવંશાનાં નામાનિ લિખિતાનિ|

Ver Capítulo Copiar




प्रकाशितवाक्य 21:12
21 Referencias Cruzadas  

tasmAdavadhaddhaM, EtESAM kSudraprANinAm Ekamapi mA tucchIkuruta,


tadvadahaM yuSmAn vyAharAmi, EkEna pApinA manasi parivarttitE, Izvarasya dUtAnAM madhyEpyAnandO jAyatE|


kiyatkAlAtparaM sa daridraH prANAn jahau; tataH svargIyadUtAstaM nItvA ibrAhImaH krOPa upavEzayAmAsuH|


tasyAggIkArasya phalaM prAptum asmAkaM dvAdazavaMzA divAnizaM mahAyatnAd IzvarasEvanaM kRtvA yAM pratyAzAM kurvvanti tasyAH pratyAzAyA hEtOrahaM yihUdIyairapavAditO'bhavam|


yE paritrANasyAdhikAriNO bhaviSyanti tESAM paricaryyArthaM prESyamANAH sEvanakAriNa AtmAnaH kiM tE sarvvE dUtA nahi?


pUrvvadizi trINi gOpurANi uttaradizi trINi gOpurANi dakSiNadiSi trINi gOpurANi pazcImadizi ca trINi gOpurANi santi|


anaraM nagaryyAstadIyagOpurANAM tatprAcIrasya ca mApanArthaM mayA sambhASamANasya dUtasya karE svarNamaya EkaH parimANadaNPa AsIt|


tasyA dvArANi divA kadApi na rOtsyantE nizApi tatra na bhaviSyati|


amutavRkSasyAdhikAraprAptyarthaM dvArai rnagarapravEzArthanjca yE tasyAjnjAH pAlayanti ta Eva dhanyAH|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos