Biblia Todo Logo
La Biblia Online

- Anuncios -




प्रकाशितवाक्य 20:9 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

9 tatastE mEेdinyAH prasthEnAgatya pavitralOkAnAM durgaM priyatamAM nagarInjca vESTitavantaH kintvIzvarENa nikSiptO 'gnirAkAzAt patitvA tAn khAditavAn|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

9 ततस्ते मेेदिन्याः प्रस्थेनागत्य पवित्रलोकानां दुर्गं प्रियतमां नगरीञ्च वेष्टितवन्तः किन्त्वीश्वरेण निक्षिप्तो ऽग्निराकाशात् पतित्वा तान् खादितवान्।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

9 ততস্তে মেेদিন্যাঃ প্ৰস্থেনাগত্য পৱিত্ৰলোকানাং দুৰ্গং প্ৰিযতমাং নগৰীঞ্চ ৱেষ্টিতৱন্তঃ কিন্ত্ৱীশ্ৱৰেণ নিক্ষিপ্তো ঽগ্নিৰাকাশাৎ পতিৎৱা তান্ খাদিতৱান্|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

9 ততস্তে মেेদিন্যাঃ প্রস্থেনাগত্য পৱিত্রলোকানাং দুর্গং প্রিযতমাং নগরীঞ্চ ৱেষ্টিতৱন্তঃ কিন্ত্ৱীশ্ৱরেণ নিক্ষিপ্তো ঽগ্নিরাকাশাৎ পতিৎৱা তান্ খাদিতৱান্|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

9 တတသ္တေ မေेဒိနျား ပြသ္ထေနာဂတျ ပဝိတြလောကာနာံ ဒုရ္ဂံ ပြိယတမာံ နဂရီဉ္စ ဝေၐ္ဋိတဝန္တး ကိန္တွီၑွရေဏ နိက္ၐိပ္တော 'ဂ္နိရာကာၑာတ် ပတိတွာ တာန် ခါဒိတဝါန်၊

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

9 તતસ્તે મેेદિન્યાઃ પ્રસ્થેનાગત્ય પવિત્રલોકાનાં દુર્ગં પ્રિયતમાં નગરીઞ્ચ વેષ્ટિતવન્તઃ કિન્ત્વીશ્વરેણ નિક્ષિપ્તો ઽગ્નિરાકાશાત્ પતિત્વા તાન્ ખાદિતવાન્|

Ver Capítulo Copiar




प्रकाशितवाक्य 20:9
33 Referencias Cruzadas  

kintu yadA lOT sidOmO nirjagAma tadA nabhasaH sagandhakAgnivRSTi rbhUtvA sarvvaM vyanAzayat


tvaM svatrANakAlE na manO nyadhatthA iti hEtO ryatkAlE tava ripavastvAM caturdikSu prAcIrENa vESTayitvA rOtsyanti


aparanjca yirUzAlampuraM sainyavESTitaM vilOkya tasyOcchinnatAyAH samayaH samIpa ityavagamiSyatha|


ataEva yAkUbyOhanau tasya ziSyau tad dRSTvA jagadatuH, hE prabhO EliyO yathA cakAra tathA vayamapi kiM gagaNAd Agantum EtAn bhasmIkarttunjca vahnimAjnjApayAmaH? bhavAn kimicchati?


tadAnIm IzvarAnabhijnjEbhyO 'smatprabhO ryIzukhrISTasya susaMvAdAgrAhakEbhyazca lOkEbhyO jAjvalyamAnEna vahninA samucitaM phalaM yIzunA dAsyatE;


atO hEtOrasmAbhirapi tasyApamAnaM sahamAnaiH zibirAd bahistasya samIpaM gantavyaM|


yadi kEcit tau hiMsituM cESTantE tarhi tayO rvadanAbhyAm agni rnirgatya tayOH zatrUn bhasmIkariSyati| yaH kazcit tau hiMsituM cESTatE tEnaivamEva vinaSTavyaM|


aparaM mAnavAnAM sAkSAd AkAzatO bhuvi vahnivarSaNAdIni mahAcitrANi karOti|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos