Biblia Todo Logo
La Biblia Online

- Anuncios -




प्रकाशितवाक्य 20:6 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

6 ESA prathamOtthitiH| yaH kazcit prathamAyA utthitEraMzI sa dhanyaH pavitrazca| tESu dvitIyamRtyOH kO 'pyadhikArO nAsti ta Izvarasya khrISTasya ca yAjakA bhaviSyanti varSasahasraM yAvat tEna saha rAjatvaM kariSyanti ca|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

6 एषा प्रथमोत्थितिः। यः कश्चित् प्रथमाया उत्थितेरंशी स धन्यः पवित्रश्च। तेषु द्वितीयमृत्योः को ऽप्यधिकारो नास्ति त ईश्वरस्य ख्रीष्टस्य च याजका भविष्यन्ति वर्षसहस्रं यावत् तेन सह राजत्वं करिष्यन्ति च।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

6 এষা প্ৰথমোত্থিতিঃ| যঃ কশ্চিৎ প্ৰথমাযা উত্থিতেৰংশী স ধন্যঃ পৱিত্ৰশ্চ| তেষু দ্ৱিতীযমৃত্যোঃ কো ঽপ্যধিকাৰো নাস্তি ত ঈশ্ৱৰস্য খ্ৰীষ্টস্য চ যাজকা ভৱিষ্যন্তি ৱৰ্ষসহস্ৰং যাৱৎ তেন সহ ৰাজৎৱং কৰিষ্যন্তি চ|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

6 এষা প্রথমোত্থিতিঃ| যঃ কশ্চিৎ প্রথমাযা উত্থিতেরংশী স ধন্যঃ পৱিত্রশ্চ| তেষু দ্ৱিতীযমৃত্যোঃ কো ঽপ্যধিকারো নাস্তি ত ঈশ্ৱরস্য খ্রীষ্টস্য চ যাজকা ভৱিষ্যন্তি ৱর্ষসহস্রং যাৱৎ তেন সহ রাজৎৱং করিষ্যন্তি চ|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

6 ဧၐာ ပြထမောတ္ထိတိး၊ ယး ကၑ္စိတ် ပြထမာယာ ဥတ္ထိတေရံၑီ သ ဓနျး ပဝိတြၑ္စ၊ တေၐု ဒွိတီယမၖတျေား ကော 'ပျဓိကာရော နာသ္တိ တ ဤၑွရသျ ခြီၐ္ဋသျ စ ယာဇကာ ဘဝိၐျန္တိ ဝရ္ၐသဟသြံ ယာဝတ် တေန သဟ ရာဇတွံ ကရိၐျန္တိ စ၊

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

6 એષા પ્રથમોત્થિતિઃ| યઃ કશ્ચિત્ પ્રથમાયા ઉત્થિતેરંશી સ ધન્યઃ પવિત્રશ્ચ| તેષુ દ્વિતીયમૃત્યોઃ કો ઽપ્યધિકારો નાસ્તિ ત ઈશ્વરસ્ય ખ્રીષ્ટસ્ય ચ યાજકા ભવિષ્યન્તિ વર્ષસહસ્રં યાવત્ તેન સહ રાજત્વં કરિષ્યન્તિ ચ|

Ver Capítulo Copiar




प्रकाशितवाक्य 20:6
19 Referencias Cruzadas  

anantaraM tAM kathAM nizamya bhOjanOpaviSTaH kazcit kathayAmAsa, yO jana Izvarasya rAjyE bhOktuM lapsyatE saEva dhanyaH|


hE bhrAtara Izvarasya kRpayAhaM yuSmAn vinayE yUyaM svaM svaM zarIraM sajIvaM pavitraM grAhyaM balim Izvaramuddizya samutsRjata, ESA sEvA yuSmAkaM yOgyA|


ataEva vayaM yadi santAnAstarhyadhikAriNaH, arthAd Izvarasya svattvAdhikAriNaH khrISTEna sahAdhikAriNazca bhavAmaH; aparaM tEna sArddhaM yadi duHkhabhAginO bhavAmastarhi tasya vibhavasyApi bhAginO bhaviSyAmaH|


yadi vayaM tam anaggIkurmmastarhi sO 'smAnapyanaggIkariSyati|


yUyamapi jIvatprastarA iva nicIyamAnA AtmikamandiraM khrISTEna yIzunA cEzvaratOSakANAm AtmikabalInAM dAnArthaM pavitrO yAjakavargO bhavatha|


kintu yUyaM yEnAndhakAramadhyAt svakIyAzcaryyadIptimadhyam AhUtAstasya guNAn prakAzayitum abhirucitO vaMzO rAjakIyO yAjakavargaH pavitrA jAtiradhikarttavyAH prajAzca jAtAH|


yO 'smAsu prItavAn svarudhirENAsmAn svapApEbhyaH prakSAlitavAn tasya piturIzvarasya yAjakAn kRtvAsmAn rAjavargE niyuktavAMzca tasmin mahimA parAkramazcAnantakAlaM yAvad varttatAM| AmEn|


aparaM svargAt mayA saha sambhASamANa EkO ravO mayAzrAvi tEnOktaM tvaM likha, idAnImArabhya yE prabhau mriyantE tE mRtA dhanyA iti; AtmA bhASatE satyaM svazramEbhyastai rvirAmaH prAptavyaH tESAM karmmANi ca tAn anugacchanti|


yasya zrOtraM vidyatE sa samitIH pratyucyamAnAm AtmanaH kathAM zRNOtu| yO jayati sa dvitIyamRtyunA na hiMsiSyatE|


aparaM mRtyuparalOkau vahnihradE nikSiptau, ESa Eva dvitIyO mRtyuH|


kintu bhItAnAm avizvAsinAM ghRNyAnAM narahantRNAM vEzyAgAminAM mOhakAnAM dEvapUjakAnAM sarvvESAm anRtavAdinAnjcAMzO vahnigandhakajvalitahradE bhaviSyati, ESa Eva dvitIyO mRtyuH|


tadAnIM rAtriH puna rna bhaviSyati yataH prabhuH paramEzvarastAn dIpayiSyati tE cAnantakAlaM yAvad rAjatvaM kariSyantE|


pazyAhaM tUrNam AgacchAmi, Etadgranthasya bhaviSyadvAkyAni yaH pAlayati sa Eva dhanyaH|


aparamahaM yathA jitavAn mama pitrA ca saha tasya siMhAsana upaviSTazcAsmi, tathA yO janO jayati tamahaM mayA sArddhaM matsiMhAsana upavEzayiSyAmi|


asmadIzvarapakSE 'smAn nRpatIn yAjakAnapi| kRtavAMstEna rAjatvaM kariSyAmO mahItalE||


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos