Biblia Todo Logo
La Biblia Online

- Anuncios -




प्रकाशितवाक्य 20:10 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

10 tESAM bhramayitA ca zayatAnO vahnigandhakayO rhradE 'rthataH pazu rmithyAbhaviSyadvAdI ca yatra tiSThatastatraiva nikSiptaH, tatrAnantakAlaM yAvat tE divAnizaM yAtanAM bhOkSyantE|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

10 तेषां भ्रमयिता च शयतानो वह्निगन्धकयो र्ह्रदे ऽर्थतः पशु र्मिथ्याभविष्यद्वादी च यत्र तिष्ठतस्तत्रैव निक्षिप्तः, तत्रानन्तकालं यावत् ते दिवानिशं यातनां भोक्ष्यन्ते।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

10 তেষাং ভ্ৰমযিতা চ শযতানো ৱহ্নিগন্ধকযো ৰ্হ্ৰদে ঽৰ্থতঃ পশু ৰ্মিথ্যাভৱিষ্যদ্ৱাদী চ যত্ৰ তিষ্ঠতস্তত্ৰৈৱ নিক্ষিপ্তঃ, তত্ৰানন্তকালং যাৱৎ তে দিৱানিশং যাতনাং ভোক্ষ্যন্তে|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

10 তেষাং ভ্রমযিতা চ শযতানো ৱহ্নিগন্ধকযো র্হ্রদে ঽর্থতঃ পশু র্মিথ্যাভৱিষ্যদ্ৱাদী চ যত্র তিষ্ঠতস্তত্রৈৱ নিক্ষিপ্তঃ, তত্রানন্তকালং যাৱৎ তে দিৱানিশং যাতনাং ভোক্ষ্যন্তে|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

10 တေၐာံ ဘြမယိတာ စ ၑယတာနော ဝဟ္နိဂန္ဓကယော ရှြဒေ 'ရ္ထတး ပၑု ရ္မိထျာဘဝိၐျဒွါဒီ စ ယတြ တိၐ္ဌတသ္တတြဲဝ နိက္ၐိပ္တး, တတြာနန္တကာလံ ယာဝတ် တေ ဒိဝါနိၑံ ယာတနာံ ဘောက္ၐျန္တေ၊

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

10 તેષાં ભ્રમયિતા ચ શયતાનો વહ્નિગન્ધકયો ર્હ્રદે ઽર્થતઃ પશુ ર્મિથ્યાભવિષ્યદ્વાદી ચ યત્ર તિષ્ઠતસ્તત્રૈવ નિક્ષિપ્તઃ, તત્રાનન્તકાલં યાવત્ તે દિવાનિશં યાતનાં ભોક્ષ્યન્તે|

Ver Capítulo Copiar




प्रकाशितवाक्य 20:10
12 Referencias Cruzadas  

pazcAt sa vAmasthitAn janAn vadiSyati, rE zApagrastAH sarvvE, zaitAnE tasya dUtEbhyazca yO'nantavahnirAsAdita AstE, yUyaM madantikAt tamagniM gacchata|


pazcAdamyanantazAstiM kintu dhArmmikA anantAyuSaM bhOktuM yAsyanti|


aparanjca yE janA mESavEzEna yuSmAkaM samIpam Agacchanti, kintvantardurantA vRkA EtAdRzEbhyO bhaviSyadvAdibhyaH sAvadhAnA bhavata, yUyaM phalEna tAn paricEtuM zaknutha|


yasmAt yatra kITA na mriyantE vahnizca na nirvvAti, tasmin anirvvANAnalanarakE karadvayavastava gamanAt karahInasya svargapravEzastava kSEmaM|


anantaraM nAgasya vadanAt pazO rvadanAt mithyAbhaviSyadvAdinazca vadanAt nirgacchantastrayO 'zucaya AtmAnO mayA dRSTAstE maNPUkAkArAH|


tataH sa pazu rdhRtO yazca mithyAbhaviSyadvaktA tasyAntikE citrakarmmANi kurvvan tairEva pazvagkadhAriNastatpratimApUjakAMzca bhramitavAn sO 'pi tEna sArddhaM dhRtaH| tau ca vahnigandhakajvalitahradE jIvantau nikSiptau|


tataH sa pRthivyAzcaturdikSu sthitAn sarvvajAtIyAn vizESatO jUjAkhyAn mAjUjAkhyAMzca sAmudrasikatAvad bahusaMkhyakAn janAn bhramayitvA yuddhArthaM saMgrahItuM nirgamiSyati|


mayA yE 'zvA azvArOhiNazca dRSTAsta EtAdRzAH, tESAM vahnisvarUpANi nIlaprastarasvarUpANi gandhakasvarUpANi ca varmmANyAsan, vAjinAnjca siMhamUrddhasadRzA mUrddhAnaH, tESAM mukhEbhyO vahnidhUmagandhakA nirgacchanti|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos