Biblia Todo Logo
La Biblia Online

- Anuncios -




प्रकाशितवाक्य 2:26 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

26 yO janO jayati zESaparyyantaM mama kriyAH pAlayati ca tasmA aham anyajAtIyAnAm AdhipatyaM dAsyAmi;

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

26 यो जनो जयति शेषपर्य्यन्तं मम क्रियाः पालयति च तस्मा अहम् अन्यजातीयानाम् आधिपत्यं दास्यामि;

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

26 যো জনো জযতি শেষপৰ্য্যন্তং মম ক্ৰিযাঃ পালযতি চ তস্মা অহম্ অন্যজাতীযানাম্ আধিপত্যং দাস্যামি;

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

26 যো জনো জযতি শেষপর্য্যন্তং মম ক্রিযাঃ পালযতি চ তস্মা অহম্ অন্যজাতীযানাম্ আধিপত্যং দাস্যামি;

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

26 ယော ဇနော ဇယတိ ၑေၐပရျျန္တံ မမ ကြိယား ပါလယတိ စ တသ္မာ အဟမ် အနျဇာတီယာနာမ် အာဓိပတျံ ဒါသျာမိ;

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

26 યો જનો જયતિ શેષપર્ય્યન્તં મમ ક્રિયાઃ પાલયતિ ચ તસ્મા અહમ્ અન્યજાતીયાનામ્ આધિપત્યં દાસ્યામિ;

Ver Capítulo Copiar




प्रकाशितवाक्य 2:26
32 Referencias Cruzadas  

mannamahEtOH sarvvE janA yuSmAn RृtIyiSyantE, kintu yaH zESaM yAvad dhairyyaM ghRtvA sthAsyati, sa trAyiSyatE|


tatO yIzuH kathitavAn, yuSmAnahaM tathyaM vadAmi, yUyaM mama pazcAdvarttinO jAtA iti kAraNAt navInasRSTikAlE yadA manujasutaH svIyaizcaryyasiMhAsana upavEkSyati, tadA yUyamapi dvAdazasiMhAsanESUpavizya isrAyElIyadvAdazavaMzAnAM vicAraM kariSyatha|


kintu yaH kazcit zESaM yAvad dhairyyamAzrayatE, saEva paritrAyiSyatE|


tatO yIzuravadad IzvarO yaM prairayat tasmin vizvasanam IzvarAbhimataM karmma|


vastutastu yE janA dhairyyaM dhRtvA satkarmma kurvvantO mahimA satkArO'maratvanjcaitAni mRgayantE tEbhyO'nantAyu rdAsyati|


aparaM yO'smAsu prIyatE tEnaitAsu vipatsu vayaM samyag vijayAmahE|


tasmAt parIkSakENa yuSmAsu parIkSitESvasmAkaM parizramO viphalO bhaviSyatIti bhayaM sOPhuM yadAhaM nAzaknuvaM tadA yuSmAkaM vizvAsasya tattvAvadhAraNAya tam aprESayaM|


vayaM tu yadi vizvAsasyOtsAhaM zlAghananjca zESaM yAvad dhArayAmastarhi tasya parijanA bhavAmaH|


kintu hE nirbbOdhamAnava, karmmahInaH pratyayO mRta EvAstyEtad avagantuM kim icchasi?


tE 'smanmadhyAn nirgatavantaH kintvasmadIyA nAsan yadyasmadIyA abhaviSyan tarhyasmatsaggE 'sthAsyan, kintu sarvvE 'smadIyA na santyEtasya prakAza Avazyaka AsIt|


aparaM tasyEyamAjnjA yad vayaM putrasya yIzukhrISTasya nAmni vizvasimastasyAjnjAnusArENa ca parasparaM prEma kurmmaH|


yIzurIzvarasya putra iti yO vizvasiti taM vinA kO'paraH saMsAraM jayati?


yasya zrOtraM vidyatE sa samitIH pratyucyamAnAm AtmanaH kathAM zRNOtu| yO jayati sa dvitIyamRtyunA na hiMsiSyatE|


yasya zrOtraM vidyatE sa samitIH pratyucyamAnAm AtmanaH kathAM zRNOtu| yO janO jayati tasmA ahaM guptamAnnAM bhOktuM dAsyAmi zubhraprastaramapi tasmai dAsyAmi tatra prastarE nUtanaM nAma likhitaM tacca grahItAraM vinA nAnyEna kEnApyavagamyatE|


yasya zrOtraM vidyatE sa samitIH pratyucyamAnAm AtmanaH kathAM zRNOtu| yO janO jayati tasmA aham IzvarasyArAmasthajIvanatarOH phalaM bhOktuM dAsyAmi|


anantaraM mayA siMhAsanAni dRSTAni tatra yE janA upAvizan tEbhyO vicArabhArO 'dIyata; anantaraM yIzOH sAkSyasya kAraNAd IzvaravAkyasya kAraNAcca yESAM zirazchEdanaM kRtaM pazOstadIyapratimAyA vA pUjA yai rna kRtA bhAlE karE vA kalagkO 'pi na dhRtastESAm AtmAnO 'pi mayA dRSTAH, tE prAptajIvanAstadvarSasahasraM yAvat khrISTEna sArddhaM rAjatvamakurvvan|


yO jayati sa sarvvESAm adhikArI bhaviSyati, ahanjca tasyEzvarO bhaviSyAmi sa ca mama putrO bhaviSyati|


tadAnIM rAtriH puna rna bhaviSyati yataH prabhuH paramEzvarastAn dIpayiSyati tE cAnantakAlaM yAvad rAjatvaM kariSyantE|


yO janO jayati tamahaM madIyEzvarasya mandirE stambhaM kRtvA sthApayisyAmi sa puna rna nirgamiSyati| aparanjca tasmin madIyEzvarasya nAma madIyEzvarasya puryyA api nAma arthatO yA navInA yirUzAnam purI svargAt madIyEzvarasya samIpAd avarOkSyati tasyA nAma mamApi nUtanaM nAma lEkhiSyAmi|


aparamahaM yathA jitavAn mama pitrA ca saha tasya siMhAsana upaviSTazcAsmi, tathA yO janO jayati tamahaM mayA sArddhaM matsiMhAsana upavEzayiSyAmi|


yO janO jayati sa zubhraparicchadaM paridhApayiSyantE, ahanjca jIvanagranthAt tasya nAma nAntardhApayiSyAmi kintu matpituH sAkSAt tasya dUtAnAM sAkSAcca tasya nAma svIkariSyAmi|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos