Biblia Todo Logo
La Biblia Online

- Anuncios -




प्रकाशितवाक्य 2:24 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

24 aparam avaziSTAn thuyAtIrasthalOkAn arthatO yAvantastAM zikSAM na dhArayanti yE ca kaizcit zayatAnasya gambhIrArthA ucyantE tAn yE nAvagatavantastAnahaM vadAmi yuSmAsu kamapyaparaM bhAraM nArOpayiSyAmi;

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

24 अपरम् अवशिष्टान् थुयातीरस्थलोकान् अर्थतो यावन्तस्तां शिक्षां न धारयन्ति ये च कैश्चित् शयतानस्य गम्भीरार्था उच्यन्ते तान् ये नावगतवन्तस्तानहं वदामि युष्मासु कमप्यपरं भारं नारोपयिष्यामि;

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

24 অপৰম্ অৱশিষ্টান্ থুযাতীৰস্থলোকান্ অৰ্থতো যাৱন্তস্তাং শিক্ষাং ন ধাৰযন্তি যে চ কৈশ্চিৎ শযতানস্য গম্ভীৰাৰ্থা উচ্যন্তে তান্ যে নাৱগতৱন্তস্তানহং ৱদামি যুষ্মাসু কমপ্যপৰং ভাৰং নাৰোপযিষ্যামি;

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

24 অপরম্ অৱশিষ্টান্ থুযাতীরস্থলোকান্ অর্থতো যাৱন্তস্তাং শিক্ষাং ন ধারযন্তি যে চ কৈশ্চিৎ শযতানস্য গম্ভীরার্থা উচ্যন্তে তান্ যে নাৱগতৱন্তস্তানহং ৱদামি যুষ্মাসু কমপ্যপরং ভারং নারোপযিষ্যামি;

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

24 အပရမ် အဝၑိၐ္ဋာန် ထုယာတီရသ္ထလောကာန် အရ္ထတော ယာဝန္တသ္တာံ ၑိက္ၐာံ န ဓာရယန္တိ ယေ စ ကဲၑ္စိတ် ၑယတာနသျ ဂမ္ဘီရာရ္ထာ ဥစျန္တေ တာန် ယေ နာဝဂတဝန္တသ္တာနဟံ ဝဒါမိ ယုၐ္မာသု ကမပျပရံ ဘာရံ နာရောပယိၐျာမိ;

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

24 અપરમ્ અવશિષ્ટાન્ થુયાતીરસ્થલોકાન્ અર્થતો યાવન્તસ્તાં શિક્ષાં ન ધારયન્તિ યે ચ કૈશ્ચિત્ શયતાનસ્ય ગમ્ભીરાર્થા ઉચ્યન્તે તાન્ યે નાવગતવન્તસ્તાનહં વદામિ યુષ્માસુ કમપ્યપરં ભારં નારોપયિષ્યામિ;

Ver Capítulo Copiar




प्रकाशितवाक्य 2:24
15 Referencias Cruzadas  

dEvatAprasAdabhakSyaM raktabhakSyaM galapIPanamAritaprANibhakSyaM vyabhicArakarmma cEmAni sarvvANi yuSmAbhistyAjyAni; EtatprayOjanIyAjnjAvyatirEkEna yuSmAkam upari bhAramanyaM na nyasituM pavitrasyAtmanO'smAkanjca ucitajnjAnam abhavat|


tataH thuyAtIrAnagarIyA dhUSarAmbaravikrAyiNI ludiyAnAmikA yA IzvarasEvikA yOSit zrOtrINAM madhya AsIt tayA paulOktavAkyAni yad gRhyantE tadarthaM prabhustasyA manOdvAraM muktavAn|


aparamIzvaraH svAtmanA tadasmAkaM sAkSAt prAkAzayat; yata AtmA sarvvamEvAnusandhattE tEna cEzvarasya marmmatattvamapi budhyatE|


kintu sarpENa svakhalatayA yadvad havA vanjcayAnjcakE tadvat khrISTaM prati satItvAd yuSmAkaM bhraMzaH sambhaviSyatIti bibhEmi|


zayatAnaH kalpanAsmAbhirajnjAtA nahi, atO vayaM yat tEna na vanjcyAmahE tadartham asmAbhiH sAvadhAnai rbhavitavyaM|


tAdRzaM jnjAnam UrddhvAd AgataM nahi kintu pArthivaM zarIri bhautikanjca|


tEnOktam, ahaM kaH kSazcArthata Adirantazca| tvaM yad drakSyasi tad granthE likhitvAziyAdEzasthAnAM sapta samitInAM samIpam iphiSaM smurNAM thuyAtIrAM sArddiM philAdilphiyAM lAyadIkEyAnjca prESaya|


aparaM sa mahAnAgO 'rthatO diyAvalaH (apavAdakaH) zayatAnazca (vipakSaH) iti nAmnA vikhyAtO yaH purAtanaH sarpaH kRtsnaM naralOkaM bhrAmayati sa pRthivyAM nipAtitastEna sArddhaM tasya dUtA api tatra nipAtitAH|


tasya pazOH sAkSAd yESAM citrakarmmaNAM sAdhanAya sAmarthyaM tasmai dattaM taiH sa pRthivInivAsinO bhrAmayati, vizESatO yaH pazuH khaggEna kSatayuktO bhUtvApyajIvat tasya pratimAnirmmANaM pRthivInivAsina Adizati|


tava kriyA mama gOcarAH, yatra zayatAnasya siMhAsanaM tatraiva tvaM vasasi tadapi jAnAmi| tvaM mama nAma dhArayasi madbhaktErasvIkArastvayA na kRtO mama vizvAsyasAkSiNa AntipAH samayE 'pi na kRtaH| sa tu yuSmanmadhyE 'ghAni yataH zayatAnastatraiva nivasati|


aparaM thuyAtIrAsthasamitE rdUtaM pratIdaM likha| yasya lOcanE vahnizikhAsadRzE caraNau ca supittalasagkAzau sa IzvaraputrO bhASatE,


tava kriyAH klEzO dainyanjca mama gOcarAH kintu tvaM dhanavAnasi yE ca yihUdIyA na santaH zayatAnasya samAjAH santi tathApi svAn yihUdIyAn vadanti tESAM nindAmapyahaM jAnAmi|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos