Biblia Todo Logo
La Biblia Online

- Anuncios -




प्रकाशितवाक्य 19:6 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

6 tataH paraM mahAjanatAyAH zabda iva bahutOyAnAnjca zabda iva gRrutarastanitAnAnjca zabda iva zabdO 'yaM mayA zrutaH, brUta parEzvaraM dhanyaM rAjatvaM prAptavAn yataH| sa paramEzvarO 'smAkaM yaH sarvvazaktimAn prabhuH|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

6 ततः परं महाजनतायाः शब्द इव बहुतोयानाञ्च शब्द इव गृरुतरस्तनितानाञ्च शब्द इव शब्दो ऽयं मया श्रुतः, ब्रूत परेश्वरं धन्यं राजत्वं प्राप्तवान् यतः। स परमेश्वरो ऽस्माकं यः सर्व्वशक्तिमान् प्रभुः।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

6 ততঃ পৰং মহাজনতাযাঃ শব্দ ইৱ বহুতোযানাঞ্চ শব্দ ইৱ গৃৰুতৰস্তনিতানাঞ্চ শব্দ ইৱ শব্দো ঽযং মযা শ্ৰুতঃ, ব্ৰূত পৰেশ্ৱৰং ধন্যং ৰাজৎৱং প্ৰাপ্তৱান্ যতঃ| স পৰমেশ্ৱৰো ঽস্মাকং যঃ সৰ্ৱ্ৱশক্তিমান্ প্ৰভুঃ|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

6 ততঃ পরং মহাজনতাযাঃ শব্দ ইৱ বহুতোযানাঞ্চ শব্দ ইৱ গৃরুতরস্তনিতানাঞ্চ শব্দ ইৱ শব্দো ঽযং মযা শ্রুতঃ, ব্রূত পরেশ্ৱরং ধন্যং রাজৎৱং প্রাপ্তৱান্ যতঃ| স পরমেশ্ৱরো ঽস্মাকং যঃ সর্ৱ্ৱশক্তিমান্ প্রভুঃ|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

6 တတး ပရံ မဟာဇနတာယား ၑဗ္ဒ ဣဝ ဗဟုတောယာနာဉ္စ ၑဗ္ဒ ဣဝ ဂၖရုတရသ္တနိတာနာဉ္စ ၑဗ္ဒ ဣဝ ၑဗ္ဒော 'ယံ မယာ ၑြုတး, ဗြူတ ပရေၑွရံ ဓနျံ ရာဇတွံ ပြာပ္တဝါန် ယတး၊ သ ပရမေၑွရော 'သ္မာကံ ယး သရွွၑက္တိမာန် ပြဘုး၊

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

6 તતઃ પરં મહાજનતાયાઃ શબ્દ ઇવ બહુતોયાનાઞ્ચ શબ્દ ઇવ ગૃરુતરસ્તનિતાનાઞ્ચ શબ્દ ઇવ શબ્દો ઽયં મયા શ્રુતઃ, બ્રૂત પરેશ્વરં ધન્યં રાજત્વં પ્રાપ્તવાન્ યતઃ| સ પરમેશ્વરો ઽસ્માકં યઃ સર્વ્વશક્તિમાન્ પ્રભુઃ|

Ver Capítulo Copiar




प्रकाशितवाक्य 19:6
25 Referencias Cruzadas  

asmAn parIkSAM mAnaya, kintu pApAtmanO rakSa; rAjatvaM gauravaM parAkramaH EtE sarvvE sarvvadA tava; tathAstu|


caraNau vahnikuNPEtApitasupittalasadRzau ravazca bahutOyAnAM ravatulyaH|


varttamAnO bhUtO bhaviSyaMzca yaH sarvvazaktimAn prabhuH paramEzvaraH sa gadati, ahamEva kaH kSazcArthata Adirantazca|


tataH paraM svargE uccai rbhASamANO ravO 'yaM mayAzrAvi, trANaM zaktizca rAjatvamadhunaivEzvarasya naH| tathA tEnAbhiSiktasya trAtuH parAkramO 'bhavatM|| yatO nipAtitO 'smAkaM bhrAtRNAM sO 'bhiyOjakaH| yEnEzvarasya naH sAkSAt tE 'dUSyanta divAnizaM||


anantaraM bahutOyAnAM rava iva gurutarastanitasya ca rava iva EkO ravaH svargAt mayAzrAvi| mayA zrutaH sa ravO vINAvAdakAnAM vINAvAdanasya sadRzaH|


tataH paraM svargasthAnAM mahAjanatAyA mahAzabdO 'yaM mayA zrUtaH, brUta parEzvaraM dhanyam asmadIyO ya IzvaraH| tasyAbhavat paritrANAM prabhAvazca parAkramaH|


tataH paraM caturvviMzatiprAcInAzcatvAraH prANinazca praNipatya siMhAsanOpaviSTam IzvaraM praNamyAvadan, tathAstu paramEzazca sarvvairEva prazasyatAM||


tasyA antara Ekamapi mandiraM mayA na dRSTaM sataH sarvvazaktimAn prabhuH paramEzvarO mESazAvakazca svayaM tasya mandiraM|


tasya siMhAsanasya madhyAt taPitO ravAH stanitAni ca nirgacchanti siMhAsanasyAntikE ca sapta dIpA jvalanti ta Izvarasya saptAtmAnaH|


anantaraM mayi nirIkSamANE mESazAvakEna tAsAM saptamudrANAm EkA mudrA muktA tatastESAM caturNAm Ekasya prANina Agatya pazyEtivAcakO mEghagarjanatulyO ravO mayA zrutaH|


pazcAt sa dUtO dhUpAdhAraM gRhItvA vEdyA vahninA pUrayitvA pRthivyAM nikSiptavAn tEna ravA mEghagarjjanAni vidyutO bhUmikampazcAbhavan|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos