Biblia Todo Logo
La Biblia Online

- Anuncios -




प्रकाशितवाक्य 19:4 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

4 tataH paraM caturvviMzatiprAcInAzcatvAraH prANinazca praNipatya siMhAsanOpaviSTam IzvaraM praNamyAvadan, tathAstu paramEzazca sarvvairEva prazasyatAM||

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

4 ततः परं चतुर्व्विंशतिप्राचीनाश्चत्वारः प्राणिनश्च प्रणिपत्य सिंहासनोपविष्टम् ईश्वरं प्रणम्यावदन्, तथास्तु परमेशश्च सर्व्वैरेव प्रशस्यतां॥

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

4 ততঃ পৰং চতুৰ্ৱ্ৱিংশতিপ্ৰাচীনাশ্চৎৱাৰঃ প্ৰাণিনশ্চ প্ৰণিপত্য সিংহাসনোপৱিষ্টম্ ঈশ্ৱৰং প্ৰণম্যাৱদন্, তথাস্তু পৰমেশশ্চ সৰ্ৱ্ৱৈৰেৱ প্ৰশস্যতাং||

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

4 ততঃ পরং চতুর্ৱ্ৱিংশতিপ্রাচীনাশ্চৎৱারঃ প্রাণিনশ্চ প্রণিপত্য সিংহাসনোপৱিষ্টম্ ঈশ্ৱরং প্রণম্যাৱদন্, তথাস্তু পরমেশশ্চ সর্ৱ্ৱৈরেৱ প্রশস্যতাং||

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

4 တတး ပရံ စတုရွွိံၑတိပြာစီနာၑ္စတွာရး ပြာဏိနၑ္စ ပြဏိပတျ သိံဟာသနောပဝိၐ္ဋမ် ဤၑွရံ ပြဏမျာဝဒန်, တထာသ္တု ပရမေၑၑ္စ သရွွဲရေဝ ပြၑသျတာံ။

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

4 તતઃ પરં ચતુર્વ્વિંશતિપ્રાચીનાશ્ચત્વારઃ પ્રાણિનશ્ચ પ્રણિપત્ય સિંહાસનોપવિષ્ટમ્ ઈશ્વરં પ્રણમ્યાવદન્, તથાસ્તુ પરમેશશ્ચ સર્વ્વૈરેવ પ્રશસ્યતાં||

Ver Capítulo Copiar




प्रकाशितवाक्य 19:4
20 Referencias Cruzadas  

pazyata, jagadantaM yAvat sadAhaM yuSmAbhiH sAkaM tiSThAmi| iti|


asmAn parIkSAM mAnaya, kintu pApAtmanO rakSa; rAjatvaM gauravaM parAkramaH EtE sarvvE sarvvadA tava; tathAstu|


tvaM yadAtmanA dhanyavAdaM karOSi tadA yad vadasi tad yadi ziSyEnEvOpasthitEna janEna na buddhyatE tarhi tava dhanyavAdasyAntE tathAstviti tEna vaktaM kathaM zakyatE?


aparaM caturNAM prANinAm EkastEbhyaH saptadUtEbhyaH saptasuvarNakaMsAn adadAt|


tataH paraM svargasthAnAM mahAjanatAyA mahAzabdO 'yaM mayA zrUtaH, brUta parEzvaraM dhanyam asmadIyO ya IzvaraH| tasyAbhavat paritrANAM prabhAvazca parAkramaH|


punarapi tairidamuktaM yathA, brUta parEzvaraM dhanyaM yannityaM nityamEva ca| tasyA dAhasya dhUmO 'sau dizamUrddhvamudESyati||


tataH paraM mahAjanatAyAH zabda iva bahutOyAnAnjca zabda iva gRrutarastanitAnAnjca zabda iva zabdO 'yaM mayA zrutaH, brUta parEzvaraM dhanyaM rAjatvaM prAptavAn yataH| sa paramEzvarO 'smAkaM yaH sarvvazaktimAn prabhuH|


aparaM tE catvAraH prANinaH kathitavantastathAstu, tatazcaturviMzatiprAcInA api praNipatya tam anantakAlajIvinaM prANaman|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos