Biblia Todo Logo
La Biblia Online

- Anuncios -




प्रकाशितवाक्य 19:3 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

3 punarapi tairidamuktaM yathA, brUta parEzvaraM dhanyaM yannityaM nityamEva ca| tasyA dAhasya dhUmO 'sau dizamUrddhvamudESyati||

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

3 पुनरपि तैरिदमुक्तं यथा, ब्रूत परेश्वरं धन्यं यन्नित्यं नित्यमेव च। तस्या दाहस्य धूमो ऽसौ दिशमूर्द्ध्वमुदेष्यति॥

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

3 পুনৰপি তৈৰিদমুক্তং যথা, ব্ৰূত পৰেশ্ৱৰং ধন্যং যন্নিত্যং নিত্যমেৱ চ| তস্যা দাহস্য ধূমো ঽসৌ দিশমূৰ্দ্ধ্ৱমুদেষ্যতি||

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

3 পুনরপি তৈরিদমুক্তং যথা, ব্রূত পরেশ্ৱরং ধন্যং যন্নিত্যং নিত্যমেৱ চ| তস্যা দাহস্য ধূমো ঽসৌ দিশমূর্দ্ধ্ৱমুদেষ্যতি||

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

3 ပုနရပိ တဲရိဒမုက္တံ ယထာ, ဗြူတ ပရေၑွရံ ဓနျံ ယန္နိတျံ နိတျမေဝ စ၊ တသျာ ဒါဟသျ ဓူမော 'သော် ဒိၑမူရ္ဒ္ဓွမုဒေၐျတိ။

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

3 પુનરપિ તૈરિદમુક્તં યથા, બ્રૂત પરેશ્વરં ધન્યં યન્નિત્યં નિત્યમેવ ચ| તસ્યા દાહસ્ય ધૂમો ઽસૌ દિશમૂર્દ્ધ્વમુદેષ્યતિ||

Ver Capítulo Copiar




प्रकाशितवाक्य 19:3
9 Referencias Cruzadas  

aparaM sidOmam amOrA tannikaTasthanagarANi caitESAM nivAsinastatsamarUpaM vyabhicAraM kRtavantO viSamamaithunasya cESTayA vipathaM gatavantazca tasmAt tAnyapi dRSTAntasvarUpANi bhUtvA sadAtanavahninA daNPaM bhunjjatE|


tESAM yAtanAyA dhUmO 'nantakAlaM yAvad udgamiSyati yE ca pazuM tasya pratimAnjca pUjayanti tasya nAmnO 'gkaM vA gRhlanti tE divAnizaM kanjcana virAmaM na prApsyanti|


dUrE tiSThantastasyA dAhasya dhUmaM nirIkSamANA uccaiHsvarENa vadanti tasyA mahAnagaryyAH kiM tulyaM?


vyabhicArastayA sArddhaM sukhabhOgazca yaiH kRtaH, tE sarvva Eva rAjAnastaddAhadhUmadarzanAt, prarOdiSyanti vakSAMsi cAhaniSyanti bAhubhiH|


tataH paraM svargasthAnAM mahAjanatAyA mahAzabdO 'yaM mayA zrUtaH, brUta parEzvaraM dhanyam asmadIyO ya IzvaraH| tasyAbhavat paritrANAM prabhAvazca parAkramaH|


tataH paraM caturvviMzatiprAcInAzcatvAraH prANinazca praNipatya siMhAsanOpaviSTam IzvaraM praNamyAvadan, tathAstu paramEzazca sarvvairEva prazasyatAM||


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos