Biblia Todo Logo
La Biblia Online

- Anuncios -




प्रकाशितवाक्य 19:2 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

2 vicArAjnjAzca tasyaiva satyA nyAyyA bhavanti ca| yA svavEzyAkriyAbhizca vyakarOt kRtsnamEdinIM| tAM sa daNPitavAn vEzyAM tasyAzca karatastathA| zONitasya svadAsAnAM saMzOdhaM sa gRhItavAn||

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

2 विचाराज्ञाश्च तस्यैव सत्या न्याय्या भवन्ति च। या स्ववेश्याक्रियाभिश्च व्यकरोत् कृत्स्नमेदिनीं। तां स दण्डितवान् वेश्यां तस्याश्च करतस्तथा। शोणितस्य स्वदासानां संशोधं स गृहीतवान्॥

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

2 ৱিচাৰাজ্ঞাশ্চ তস্যৈৱ সত্যা ন্যায্যা ভৱন্তি চ| যা স্ৱৱেশ্যাক্ৰিযাভিশ্চ ৱ্যকৰোৎ কৃৎস্নমেদিনীং| তাং স দণ্ডিতৱান্ ৱেশ্যাং তস্যাশ্চ কৰতস্তথা| শোণিতস্য স্ৱদাসানাং সংশোধং স গৃহীতৱান্||

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

2 ৱিচারাজ্ঞাশ্চ তস্যৈৱ সত্যা ন্যায্যা ভৱন্তি চ| যা স্ৱৱেশ্যাক্রিযাভিশ্চ ৱ্যকরোৎ কৃৎস্নমেদিনীং| তাং স দণ্ডিতৱান্ ৱেশ্যাং তস্যাশ্চ করতস্তথা| শোণিতস্য স্ৱদাসানাং সংশোধং স গৃহীতৱান্||

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

2 ဝိစာရာဇ္ဉာၑ္စ တသျဲဝ သတျာ နျာယျာ ဘဝန္တိ စ၊ ယာ သွဝေၑျာကြိယာဘိၑ္စ ဝျကရောတ် ကၖတ္သ္နမေဒိနီံ၊ တာံ သ ဒဏ္ဍိတဝါန် ဝေၑျာံ တသျာၑ္စ ကရတသ္တထာ၊ ၑောဏိတသျ သွဒါသာနာံ သံၑောဓံ သ ဂၖဟီတဝါန်။

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

2 વિચારાજ્ઞાશ્ચ તસ્યૈવ સત્યા ન્યાય્યા ભવન્તિ ચ| યા સ્વવેશ્યાક્રિયાભિશ્ચ વ્યકરોત્ કૃત્સ્નમેદિનીં| તાં સ દણ્ડિતવાન્ વેશ્યાં તસ્યાશ્ચ કરતસ્તથા| શોણિતસ્ય સ્વદાસાનાં સંશોધં સ ગૃહીતવાન્||

Ver Capítulo Copiar




प्रकाशितवाक्य 19:2
16 Referencias Cruzadas  

IzvaradAsasya mUsasO gItaM mESazAvakasya ca gItaM gAyantO vadanti, yathA, sarvvazaktiviziSTastvaM hE prabhO paramEzvara|tvadIyasarvvakarmmANi mahAnti cAdbhutAni ca| sarvvapuNyavatAM rAjan mArgA nyAyyA RtAzca tE|


hE svargavAsinaH sarvvE pavitrAH prEritAzca hE| hE bhAvivAdinO yUyaM kRtE tasyAH praharSata| yuSmAkaM yat tayA sArddhaM yO vivAdaH purAbhavat| daNPaM samucitaM tasya tasyai vyataradIzvaraH||


yataH sarvvajAtIyAstasyA vyabhicArajAtAM kOpamadirAM pItavantaH pRthivyA rAjAnazca tayA saha vyabhicAraM kRtavantaH pRthivyA vaNijazca tasyAH sukhabhOgabAhulyAd dhanAPhyatAM gatavantaH|


ta uccairidaM gadanti, hE pavitra satyamaya prabhO asmAkaM raktapAtE pRthivInivAsibhi rvivadituM tasya phala dAtunjca kati kAlaM vilambasE?


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos