Biblia Todo Logo
La Biblia Online

- Anuncios -




प्रकाशितवाक्य 19:16 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

16 aparaM tasya paricchada urasi ca rAjnjAM rAjA prabhUnAM prabhuzcEti nAma nikhitamasti|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

16 अपरं तस्य परिच्छद उरसि च राज्ञां राजा प्रभूनां प्रभुश्चेति नाम निखितमस्ति।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

16 অপৰং তস্য পৰিচ্ছদ উৰসি চ ৰাজ্ঞাং ৰাজা প্ৰভূনাং প্ৰভুশ্চেতি নাম নিখিতমস্তি|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

16 অপরং তস্য পরিচ্ছদ উরসি চ রাজ্ঞাং রাজা প্রভূনাং প্রভুশ্চেতি নাম নিখিতমস্তি|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

16 အပရံ တသျ ပရိစ္ဆဒ ဥရသိ စ ရာဇ္ဉာံ ရာဇာ ပြဘူနာံ ပြဘုၑ္စေတိ နာမ နိခိတမသ္တိ၊

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

16 અપરં તસ્ય પરિચ્છદ ઉરસિ ચ રાજ્ઞાં રાજા પ્રભૂનાં પ્રભુશ્ચેતિ નામ નિખિતમસ્તિ|

Ver Capítulo Copiar




प्रकाशितवाक्य 19:16
13 Referencias Cruzadas  

tadAnIM rAjA tAn prativadiSyati, yuSmAnahaM satyaM vadAmi, mamaitESAM bhrAtRNAM madhyE kanjcanaikaM kSudratamaM prati yad akuruta, tanmAM pratyakuruta|


sa IzvaraH saccidAnandaH, advitIyasamrAT, rAjnjAM rAjA, prabhUnAM prabhuH,


yazca yIzukhrISTO vizvastaH sAkSI mRtAnAM madhyE prathamajAtO bhUmaNPalastharAjAnAm adhipatizca bhavati, EtEbhyO 'nugrahaH zAntizca yuSmAsu varttatAM|


tE mESazAvakEna sArddhaM yOtsyanti, kintu mESazAvakastAn jESyati yataH sa prabhUnAM prabhU rAjnjAM rAjA cAsti tasya sagginO 'pyAhUtA abhirucitA vizvAsyAzca|


yasya zrOtraM vidyatE sa samitIH pratyucyamAnAm AtmanaH kathAM zRNOtu| yO janO jayati tasmA ahaM guptamAnnAM bhOktuM dAsyAmi zubhraprastaramapi tasmai dAsyAmi tatra prastarE nUtanaM nAma likhitaM tacca grahItAraM vinA nAnyEna kEnApyavagamyatE|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos