Biblia Todo Logo
La Biblia Online

- Anuncios -




प्रकाशितवाक्य 19:11 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

11 anantaraM mayA muktaH svargO dRSTaH, EkaH zvEtavarNO 'zvO 'pi dRSTastadArUPhO janO vizvAsyaH satyamayazcEti nAmnA khyAtaH sa yAthArthyEna vicAraM yuddhanjca karOti|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

11 अनन्तरं मया मुक्तः स्वर्गो दृष्टः, एकः श्वेतवर्णो ऽश्वो ऽपि दृष्टस्तदारूढो जनो विश्वास्यः सत्यमयश्चेति नाम्ना ख्यातः स याथार्थ्येन विचारं युद्धञ्च करोति।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

11 অনন্তৰং মযা মুক্তঃ স্ৱৰ্গো দৃষ্টঃ, একঃ শ্ৱেতৱৰ্ণো ঽশ্ৱো ঽপি দৃষ্টস্তদাৰূঢো জনো ৱিশ্ৱাস্যঃ সত্যমযশ্চেতি নাম্না খ্যাতঃ স যাথাৰ্থ্যেন ৱিচাৰং যুদ্ধঞ্চ কৰোতি|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

11 অনন্তরং মযা মুক্তঃ স্ৱর্গো দৃষ্টঃ, একঃ শ্ৱেতৱর্ণো ঽশ্ৱো ঽপি দৃষ্টস্তদারূঢো জনো ৱিশ্ৱাস্যঃ সত্যমযশ্চেতি নাম্না খ্যাতঃ স যাথার্থ্যেন ৱিচারং যুদ্ধঞ্চ করোতি|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

11 အနန္တရံ မယာ မုက္တး သွရ္ဂော ဒၖၐ္ဋး, ဧကး ၑွေတဝရ္ဏော 'ၑွော 'ပိ ဒၖၐ္ဋသ္တဒါရူဎော ဇနော ဝိၑွာသျး သတျမယၑ္စေတိ နာမ္နာ ချာတး သ ယာထာရ္ထျေန ဝိစာရံ ယုဒ္ဓဉ္စ ကရောတိ၊

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

11 અનન્તરં મયા મુક્તઃ સ્વર્ગો દૃષ્ટઃ, એકઃ શ્વેતવર્ણો ઽશ્વો ઽપિ દૃષ્ટસ્તદારૂઢો જનો વિશ્વાસ્યઃ સત્યમયશ્ચેતિ નામ્ના ખ્યાતઃ સ યાથાર્થ્યેન વિચારં યુદ્ધઞ્ચ કરોતિ|

Ver Capítulo Copiar




प्रकाशितवाक्य 19:11
28 Referencias Cruzadas  

anyaccAvAdId yuSmAnahaM yathArthaM vadAmi, itaH paraM mOcitE mEghadvArE tasmAnmanujasUnunA Izvarasya dUtagaNam avarOhantamArOhantanjca drakSyatha|


yIzurakathayad ahamEva satyajIvanarUpapathO mayA na gantA kOpi pituH samIpaM gantuM na zaknOti|


yazca yIzukhrISTO vizvastaH sAkSI mRtAnAM madhyE prathamajAtO bhUmaNPalastharAjAnAm adhipatizca bhavati, EtEbhyO 'nugrahaH zAntizca yuSmAsu varttatAM|


anantaram Izvarasya svargasthamandirasya dvAraM muktaM tanmandiramadhyE ca niyamamanjjUSA dRzyAbhavat, tEna taPitO ravAH stanitAni bhUmikampO gurutarazilAvRSTizcaitAni samabhavan|


tataH paraM tEnAzvArUPhajanEna tadIyasainyaizca sArddhaM yuddhaM karttuM sa pazuH pRthivyA rAjAnastESAM sainyAni ca samAgacchantIti mayA dRSTaM|


avaziSTAzca tasyAzvArUPhasya vaktranirgatakhaggEna hatAH, tESAM kravyaizca pakSiNaH sarvvE tRptiM gatAH|


aparanjca lAyadikEyAsthasamitE rdUtaM pratIdaM likha, ya AmEn arthatO vizvAsyaH satyamayazca sAkSI, Izvarasya sRSTErAdizcAsti sa Eva bhASatE|


aparanjca philAdilphiyAsthasamitE rdUtaM pratIdaM likha, yaH pavitraH satyamayazcAsti dAyUdaH kunjjikAM dhArayati ca yEna mOcitE 'paraH kO'pi na ruNaddhi ruddhE cAparaH kO'pi na mOcayati sa Eva bhASatE|


tataH paraM mayA dRSTipAtaM kRtvA svargE muktaM dvAram EkaM dRSTaM mayA sahabhASamANasya ca yasya tUrIvAdyatulyO ravaH pUrvvaM zrutaH sa mAm avOcat sthAnamEtad ArOhaya, itaH paraM yEna yEna bhavitavyaM tadahaM tvAM darzayiSyE|


tataH param EkaH zuklAzcO dRSTaH, tadArUPhO janO dhanu rdhArayati tasmai ca kirITamEkam adAyi tataH sa prabhavan prabhaviSyaMzca nirgatavAn|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos