Biblia Todo Logo
La Biblia Online

- Anuncios -




प्रकाशितवाक्य 19:1 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

1 tataH paraM svargasthAnAM mahAjanatAyA mahAzabdO 'yaM mayA zrUtaH, brUta parEzvaraM dhanyam asmadIyO ya IzvaraH| tasyAbhavat paritrANAM prabhAvazca parAkramaH|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

1 ततः परं स्वर्गस्थानां महाजनताया महाशब्दो ऽयं मया श्रूतः, ब्रूत परेश्वरं धन्यम् अस्मदीयो य ईश्वरः। तस्याभवत् परित्राणां प्रभावश्च पराक्रमः।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

1 ততঃ পৰং স্ৱৰ্গস্থানাং মহাজনতাযা মহাশব্দো ঽযং মযা শ্ৰূতঃ, ব্ৰূত পৰেশ্ৱৰং ধন্যম্ অস্মদীযো য ঈশ্ৱৰঃ| তস্যাভৱৎ পৰিত্ৰাণাং প্ৰভাৱশ্চ পৰাক্ৰমঃ|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

1 ততঃ পরং স্ৱর্গস্থানাং মহাজনতাযা মহাশব্দো ঽযং মযা শ্রূতঃ, ব্রূত পরেশ্ৱরং ধন্যম্ অস্মদীযো য ঈশ্ৱরঃ| তস্যাভৱৎ পরিত্রাণাং প্রভাৱশ্চ পরাক্রমঃ|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

1 တတး ပရံ သွရ္ဂသ္ထာနာံ မဟာဇနတာယာ မဟာၑဗ္ဒော 'ယံ မယာ ၑြူတး, ဗြူတ ပရေၑွရံ ဓနျမ် အသ္မဒီယော ယ ဤၑွရး၊ တသျာဘဝတ် ပရိတြာဏာံ ပြဘာဝၑ္စ ပရာကြမး၊

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

1 તતઃ પરં સ્વર્ગસ્થાનાં મહાજનતાયા મહાશબ્દો ઽયં મયા શ્રૂતઃ, બ્રૂત પરેશ્વરં ધન્યમ્ અસ્મદીયો ય ઈશ્વરઃ| તસ્યાભવત્ પરિત્રાણાં પ્રભાવશ્ચ પરાક્રમઃ|

Ver Capítulo Copiar




प्रकाशितवाक्य 19:1
23 Referencias Cruzadas  

asmAn parIkSAM mAnaya, kintu pApAtmanO rakSa; rAjatvaM gauravaM parAkramaH EtE sarvvE sarvvadA tava; tathAstu|


anantaraM saptadUtEna tUryyAM vAditAyAM svarga uccaiH svarairvAgiyaM kIrttitA, rAjatvaM jagatO yadyad rAjyaM tadadhunAbhavat| asmatprabhOstadIyAbhiSiktasya tArakasya ca| tEna cAnantakAlIyaM rAjatvaM prakariSyatE||


tataH paraM svargE uccai rbhASamANO ravO 'yaM mayAzrAvi, trANaM zaktizca rAjatvamadhunaivEzvarasya naH| tathA tEnAbhiSiktasya trAtuH parAkramO 'bhavatM|| yatO nipAtitO 'smAkaM bhrAtRNAM sO 'bhiyOjakaH| yEnEzvarasya naH sAkSAt tE 'dUSyanta divAnizaM||


tataH paraM mahAjanatAyAH zabda iva bahutOyAnAnjca zabda iva gRrutarastanitAnAnjca zabda iva zabdO 'yaM mayA zrutaH, brUta parEzvaraM dhanyaM rAjatvaM prAptavAn yataH| sa paramEzvarO 'smAkaM yaH sarvvazaktimAn prabhuH|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos