Biblia Todo Logo
La Biblia Online

- Anuncios -




प्रकाशितवाक्य 18:9 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

9 vyabhicArastayA sArddhaM sukhabhOgazca yaiH kRtaH, tE sarvva Eva rAjAnastaddAhadhUmadarzanAt, prarOdiSyanti vakSAMsi cAhaniSyanti bAhubhiH|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

9 व्यभिचारस्तया सार्द्धं सुखभोगश्च यैः कृतः, ते सर्व्व एव राजानस्तद्दाहधूमदर्शनात्, प्ररोदिष्यन्ति वक्षांसि चाहनिष्यन्ति बाहुभिः।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

9 ৱ্যভিচাৰস্তযা সাৰ্দ্ধং সুখভোগশ্চ যৈঃ কৃতঃ, তে সৰ্ৱ্ৱ এৱ ৰাজানস্তদ্দাহধূমদৰ্শনাৎ, প্ৰৰোদিষ্যন্তি ৱক্ষাংসি চাহনিষ্যন্তি বাহুভিঃ|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

9 ৱ্যভিচারস্তযা সার্দ্ধং সুখভোগশ্চ যৈঃ কৃতঃ, তে সর্ৱ্ৱ এৱ রাজানস্তদ্দাহধূমদর্শনাৎ, প্ররোদিষ্যন্তি ৱক্ষাংসি চাহনিষ্যন্তি বাহুভিঃ|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

9 ဝျဘိစာရသ္တယာ သာရ္ဒ္ဓံ သုခဘောဂၑ္စ ယဲး ကၖတး, တေ သရွွ ဧဝ ရာဇာနသ္တဒ္ဒါဟဓူမဒရ္ၑနာတ်, ပြရောဒိၐျန္တိ ဝက္ၐာံသိ စာဟနိၐျန္တိ ဗာဟုဘိး၊

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

9 વ્યભિચારસ્તયા સાર્દ્ધં સુખભોગશ્ચ યૈઃ કૃતઃ, તે સર્વ્વ એવ રાજાનસ્તદ્દાહધૂમદર્શનાત્, પ્રરોદિષ્યન્તિ વક્ષાંસિ ચાહનિષ્યન્તિ બાહુભિઃ|

Ver Capítulo Copiar




प्रकाशितवाक्य 18:9
24 Referencias Cruzadas  

kintu yuvatI rvidhavA na gRhANa yataH khrISTasya vaiparItyEna tAsAM darpE jAtE tA vivAham icchanti|


tESAM yAtanAyA dhUmO 'nantakAlaM yAvad udgamiSyati yE ca pazuM tasya pratimAnjca pUjayanti tasya nAmnO 'gkaM vA gRhlanti tE divAnizaM kanjcana virAmaM na prApsyanti|


yasyA vyabhicAramadEna ca pRthivInivAsinO mattA abhavan tasyA bahutOyESUpaviSTAyA mahAvEzyAyA daNPam ahaM tvAM darzayAmi|


dUrE tiSThantastasyA dAhasya dhUmaM nirIkSamANA uccaiHsvarENa vadanti tasyA mahAnagaryyAH kiM tulyaM?


hE svargavAsinaH sarvvE pavitrAH prEritAzca hE| hE bhAvivAdinO yUyaM kRtE tasyAH praharSata| yuSmAkaM yat tayA sArddhaM yO vivAdaH purAbhavat| daNPaM samucitaM tasya tasyai vyataradIzvaraH||


yataH sarvvajAtIyAstasyA vyabhicArajAtAM kOpamadirAM pItavantaH pRthivyA rAjAnazca tayA saha vyabhicAraM kRtavantaH pRthivyA vaNijazca tasyAH sukhabhOgabAhulyAd dhanAPhyatAM gatavantaH|


tayA yAtmazlAghA yazca sukhabhOgaH kRtastayO rdviguNau yAtanAzOkau tasyai datta, yataH sA svakIyAntaHkaraNE vadati, rAjnjIvad upaviSTAhaM nAnAthA na ca zOkavit|


punarapi tairidamuktaM yathA, brUta parEzvaraM dhanyaM yannityaM nityamEva ca| tasyA dAhasya dhUmO 'sau dizamUrddhvamudESyati||


pazyAhaM tAM zayyAyAM nikSEpsyAmi, yE tayA sArddhaM vyabhicAraM kurvvanti tE yadi svakriyAbhyO manAMsi na parAvarttayanti tarhi tAnapi mahAklEzE nikSEpsyAmi


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos