Biblia Todo Logo
La Biblia Online

- Anuncios -




प्रकाशितवाक्य 18:8 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

8 tasmAd divasa Ekasmin mArIdurbhikSazOcanaiH, sA samAplOSyatE nArI dhyakSyatE vahninA ca sA; yad vicArAdhipastasyA balavAn prabhurIzvaraH,

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

8 तस्माद् दिवस एकस्मिन् मारीदुर्भिक्षशोचनैः, सा समाप्लोष्यते नारी ध्यक्ष्यते वह्निना च सा; यद् विचाराधिपस्तस्या बलवान् प्रभुरीश्वरः,

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

8 তস্মাদ্ দিৱস একস্মিন্ মাৰীদুৰ্ভিক্ষশোচনৈঃ, সা সমাপ্লোষ্যতে নাৰী ধ্যক্ষ্যতে ৱহ্নিনা চ সা; যদ্ ৱিচাৰাধিপস্তস্যা বলৱান্ প্ৰভুৰীশ্ৱৰঃ,

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

8 তস্মাদ্ দিৱস একস্মিন্ মারীদুর্ভিক্ষশোচনৈঃ, সা সমাপ্লোষ্যতে নারী ধ্যক্ষ্যতে ৱহ্নিনা চ সা; যদ্ ৱিচারাধিপস্তস্যা বলৱান্ প্রভুরীশ্ৱরঃ,

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

8 တသ္မာဒ် ဒိဝသ ဧကသ္မိန် မာရီဒုရ္ဘိက္ၐၑောစနဲး, သာ သမာပ္လောၐျတေ နာရီ ဓျက္ၐျတေ ဝဟ္နိနာ စ သာ; ယဒ် ဝိစာရာဓိပသ္တသျာ ဗလဝါန် ပြဘုရီၑွရး,

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

8 તસ્માદ્ દિવસ એકસ્મિન્ મારીદુર્ભિક્ષશોચનૈઃ, સા સમાપ્લોષ્યતે નારી ધ્યક્ષ્યતે વહ્નિના ચ સા; યદ્ વિચારાધિપસ્તસ્યા બલવાન્ પ્રભુરીશ્વરઃ,

Ver Capítulo Copiar




प्रकाशितवाक्य 18:8
18 Referencias Cruzadas  

vayaM kiM prabhuM sparddhiSyAmahE? vayaM kiM tasmAd balavantaH?


hE bhUta varttamAnApi bhaviSyaMzca parEzvara| hE sarvvazaktiman svAmin vayaM tE kurmmahE stavaM| yat tvayA kriyatE rAjyaM gRhItvA tE mahAbalaM|


tvayA dRSTAni daza zRggANi pazuzcEmE tAM vEzyAm RtIyiSyantE dInAM nagnAnjca kariSyanti tasyA mAMsAni bhOkSyantE vahninA tAM dAhayiSyanti ca|


aparaM tvayA dRSTA yOSit sA mahAnagarI yA pRthivyA rAjnjAm upari rAjatvaM kurutE|


kintvEkasmin daNPE sA mahAsampad luptA| aparaM pOtAnAM karNadhArAH samUूhalOkA nAvikAH samudravyavasAyinazca sarvvE


aparaM svaziraHsu mRttikAM nikSipya tE rudantaH zOcantazcOccaiHsvarENEdaM vadanti hA hA yasyA mahApuryyA bAhulyadhanakAraNAt, sampattiH sanjcitA sarvvaiH sAmudrapOtanAyakaiH, EkasminnEva daNPE sA sampUrNOcchinnatAM gatA|


punarapi tairidamuktaM yathA, brUta parEzvaraM dhanyaM yannityaM nityamEva ca| tasyA dAhasya dhUmO 'sau dizamUrddhvamudESyati||


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos