Biblia Todo Logo
La Biblia Online

- Anuncios -




प्रकाशितवाक्य 18:23 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

23 dIpasyApi prabhA tadvat puna rna drakSyatE tvayi| na kanyAvarayOH zabdaH punaH saMzrOSyatE tvayi| yasmAnmukhyAH pRthivyA yE vaNijastE'bhavan tava| yasmAcca jAtayaH sarvvA mOhitAstava mAyayA|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

23 दीपस्यापि प्रभा तद्वत् पुन र्न द्रक्ष्यते त्वयि। न कन्यावरयोः शब्दः पुनः संश्रोष्यते त्वयि। यस्मान्मुख्याः पृथिव्या ये वणिजस्तेऽभवन् तव। यस्माच्च जातयः सर्व्वा मोहितास्तव मायया।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

23 দীপস্যাপি প্ৰভা তদ্ৱৎ পুন ৰ্ন দ্ৰক্ষ্যতে ৎৱযি| ন কন্যাৱৰযোঃ শব্দঃ পুনঃ সংশ্ৰোষ্যতে ৎৱযি| যস্মান্মুখ্যাঃ পৃথিৱ্যা যে ৱণিজস্তেঽভৱন্ তৱ| যস্মাচ্চ জাতযঃ সৰ্ৱ্ৱা মোহিতাস্তৱ মাযযা|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

23 দীপস্যাপি প্রভা তদ্ৱৎ পুন র্ন দ্রক্ষ্যতে ৎৱযি| ন কন্যাৱরযোঃ শব্দঃ পুনঃ সংশ্রোষ্যতে ৎৱযি| যস্মান্মুখ্যাঃ পৃথিৱ্যা যে ৱণিজস্তেঽভৱন্ তৱ| যস্মাচ্চ জাতযঃ সর্ৱ্ৱা মোহিতাস্তৱ মাযযা|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

23 ဒီပသျာပိ ပြဘာ တဒွတ် ပုန ရ္န ဒြက္ၐျတေ တွယိ၊ န ကနျာဝရယေား ၑဗ္ဒး ပုနး သံၑြောၐျတေ တွယိ၊ ယသ္မာန္မုချား ပၖထိဝျာ ယေ ဝဏိဇသ္တေ'ဘဝန် တဝ၊ ယသ္မာစ္စ ဇာတယး သရွွာ မောဟိတာသ္တဝ မာယယာ၊

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

23 દીપસ્યાપિ પ્રભા તદ્વત્ પુન ર્ન દ્રક્ષ્યતે ત્વયિ| ન કન્યાવરયોઃ શબ્દઃ પુનઃ સંશ્રોષ્યતે ત્વયિ| યસ્માન્મુખ્યાઃ પૃથિવ્યા યે વણિજસ્તેઽભવન્ તવ| યસ્માચ્ચ જાતયઃ સર્વ્વા મોહિતાસ્તવ માયયા|

Ver Capítulo Copiar




प्रकाशितवाक्य 18:23
26 Referencias Cruzadas  

sa bahukAlAn mAyAvikriyayA sarvvAn atIva mOhayAnjcakAra, tasmAt tE taM mEnirE|


aparaM sa mahAnAgO 'rthatO diyAvalaH (apavAdakaH) zayatAnazca (vipakSaH) iti nAmnA vikhyAtO yaH purAtanaH sarpaH kRtsnaM naralOkaM bhrAmayati sa pRthivyAM nipAtitastEna sArddhaM tasya dUtA api tatra nipAtitAH|


yasyA vyabhicAramadEna ca pRthivInivAsinO mattA abhavan tasyA bahutOyESUpaviSTAyA mahAvEzyAyA daNPam ahaM tvAM darzayAmi|


tasyA bhAlE nigUPhavAkyamidaM pRthivIsthavEzyAnAM ghRNyakriyANAnjca mAtA mahAbAbiliti nAma likhitam AstE|


vallakIvAdinAM zabdaM puna rna zrOSyatE tvayi| gAthAkAnAnjca zabdO vA vaMzItUryyAdivAdinAM| zilpakarmmakaraH kO 'pi puna rna drakSyatE tvayi| pESaNIprastaradhvAnaH puna rna zrOSyatE tvayi|


yataH sarvvajAtIyAstasyA vyabhicArajAtAM kOpamadirAM pItavantaH pRthivyA rAjAnazca tayA saha vyabhicAraM kRtavantaH pRthivyA vaNijazca tasyAH sukhabhOgabAhulyAd dhanAPhyatAM gatavantaH|


vyabhicArastayA sArddhaM sukhabhOgazca yaiH kRtaH, tE sarvva Eva rAjAnastaddAhadhUmadarzanAt, prarOdiSyanti vakSAMsi cAhaniSyanti bAhubhiH|


kintu bhItAnAm avizvAsinAM ghRNyAnAM narahantRNAM vEzyAgAminAM mOhakAnAM dEvapUjakAnAM sarvvESAm anRtavAdinAnjcAMzO vahnigandhakajvalitahradE bhaviSyati, ESa Eva dvitIyO mRtyuH|


kukkurai rmAyAvibhiH puggAmibhi rnarahantRृbhi rdEvArccakaiH sarvvairanRtE prIyamANairanRtAcAribhizca bahiH sthAtavyaM|


tadAnIM rAtriH puna rna bhaviSyati yataH prabhuH paramEzvarastAn dIpayiSyati tE cAnantakAlaM yAvad rAjatvaM kariSyantE|


pRthivIsthA bhUpAlA mahAllOkAH sahastrapatayO dhaninaH parAkramiNazca lOkA dAsA muktAzca sarvvE 'pi guhAsu giristhazailESu ca svAn prAcchAdayan|


svabadhakuhakavyabhicAracauryyObhyO 'pi manAMsi na parAvarttitavantaH|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos