Biblia Todo Logo
La Biblia Online

- Anuncios -




प्रकाशितवाक्य 18:21 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

21 anantaram EkO balavAn dUtO bRhatpESaNIprastaratulyaM pASANamEkaM gRhItvA samudrE nikSipya kathitavAn, IdRgbalaprakAzEna bAbil mahAnagarI nipAtayiSyatE tatastasyA uddEzaH puna rna lapsyatE|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

21 अनन्तरम् एको बलवान् दूतो बृहत्पेषणीप्रस्तरतुल्यं पाषाणमेकं गृहीत्वा समुद्रे निक्षिप्य कथितवान्, ईदृग्बलप्रकाशेन बाबिल् महानगरी निपातयिष्यते ततस्तस्या उद्देशः पुन र्न लप्स्यते।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

21 অনন্তৰম্ একো বলৱান্ দূতো বৃহৎপেষণীপ্ৰস্তৰতুল্যং পাষাণমেকং গৃহীৎৱা সমুদ্ৰে নিক্ষিপ্য কথিতৱান্, ঈদৃগ্বলপ্ৰকাশেন বাবিল্ মহানগৰী নিপাতযিষ্যতে ততস্তস্যা উদ্দেশঃ পুন ৰ্ন লপ্স্যতে|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

21 অনন্তরম্ একো বলৱান্ দূতো বৃহৎপেষণীপ্রস্তরতুল্যং পাষাণমেকং গৃহীৎৱা সমুদ্রে নিক্ষিপ্য কথিতৱান্, ঈদৃগ্বলপ্রকাশেন বাবিল্ মহানগরী নিপাতযিষ্যতে ততস্তস্যা উদ্দেশঃ পুন র্ন লপ্স্যতে|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

21 အနန္တရမ် ဧကော ဗလဝါန် ဒူတော ဗၖဟတ္ပေၐဏီပြသ္တရတုလျံ ပါၐာဏမေကံ ဂၖဟီတွာ သမုဒြေ နိက္ၐိပျ ကထိတဝါန်, ဤဒၖဂ္ဗလပြကာၑေန ဗာဗိလ် မဟာနဂရီ နိပါတယိၐျတေ တတသ္တသျာ ဥဒ္ဒေၑး ပုန ရ္န လပ္သျတေ၊

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

21 અનન્તરમ્ એકો બલવાન્ દૂતો બૃહત્પેષણીપ્રસ્તરતુલ્યં પાષાણમેકં ગૃહીત્વા સમુદ્રે નિક્ષિપ્ય કથિતવાન્, ઈદૃગ્બલપ્રકાશેન બાબિલ્ મહાનગરી નિપાતયિષ્યતે તતસ્તસ્યા ઉદ્દેશઃ પુન ર્ન લપ્સ્યતે|

Ver Capítulo Copiar




प्रकाशितवाक्य 18:21
14 Referencias Cruzadas  

anantaraM svargAd avarOhan apara EkO mahAbalO dUtO mayA dRSTaH, sa parihitamEghastasya zirazca mEghadhanuSA bhUSitaM mukhamaNPalanjca sUryyatulyaM caraNau ca vahnistambhasamau|


yataH svargE tESAM sthAnaM puna rnAvidyata|


tasyAstai ryAtanAbhItE rdUrE sthitvEdamucyatE, hA hA bAbil mahAsthAna hA prabhAvAnvitE puri, Ekasmin AgatA daNPE vicArAjnjA tvadIyakA|


vallakIvAdinAM zabdaM puna rna zrOSyatE tvayi| gAthAkAnAnjca zabdO vA vaMzItUryyAdivAdinAM| zilpakarmmakaraH kO 'pi puna rna drakSyatE tvayi| pESaNIprastaradhvAnaH puna rna zrOSyatE tvayi|


tataH zuklam EkaM mahAsiMhAsanaM mayA dRSTaM tadupaviSTO 'pi dRSTastasya vadanAntikAd bhUnabhOmaNPalE palAyEtAM punastAbhyAM sthAnaM na labdhaM|


tatpazcAd EkO balavAn dUtO dRSTaH sa uccaiH svarENa vAcamimAM ghOSayati kaH patramEtad vivarItuM tammudrA mOcayitunjcArhati?


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos