Biblia Todo Logo
La Biblia Online

- Anuncios -




प्रकाशितवाक्य 18:2 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

2 sa balavatA svarENa vAcamimAm aghOSayat patitA patitA mahAbAbil, sA bhUtAnAM vasatiH sarvvESAm azucyAtmanAM kArA sarvvESAm azucInAM ghRNyAnAnjca pakSiNAM pinjjarazcAbhavat|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

2 स बलवता स्वरेण वाचमिमाम् अघोषयत् पतिता पतिता महाबाबिल्, सा भूतानां वसतिः सर्व्वेषाम् अशुच्यात्मनां कारा सर्व्वेषाम् अशुचीनां घृण्यानाञ्च पक्षिणां पिञ्जरश्चाभवत्।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

2 স বলৱতা স্ৱৰেণ ৱাচমিমাম্ অঘোষযৎ পতিতা পতিতা মহাবাবিল্, সা ভূতানাং ৱসতিঃ সৰ্ৱ্ৱেষাম্ অশুচ্যাত্মনাং কাৰা সৰ্ৱ্ৱেষাম্ অশুচীনাং ঘৃণ্যানাঞ্চ পক্ষিণাং পিঞ্জৰশ্চাভৱৎ|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

2 স বলৱতা স্ৱরেণ ৱাচমিমাম্ অঘোষযৎ পতিতা পতিতা মহাবাবিল্, সা ভূতানাং ৱসতিঃ সর্ৱ্ৱেষাম্ অশুচ্যাত্মনাং কারা সর্ৱ্ৱেষাম্ অশুচীনাং ঘৃণ্যানাঞ্চ পক্ষিণাং পিঞ্জরশ্চাভৱৎ|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

2 သ ဗလဝတာ သွရေဏ ဝါစမိမာမ် အဃောၐယတ် ပတိတာ ပတိတာ မဟာဗာဗိလ်, သာ ဘူတာနာံ ဝသတိး သရွွေၐာမ် အၑုစျာတ္မနာံ ကာရာ သရွွေၐာမ် အၑုစီနာံ ဃၖဏျာနာဉ္စ ပက္ၐိဏာံ ပိဉ္ဇရၑ္စာဘဝတ်၊

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

2 સ બલવતા સ્વરેણ વાચમિમામ્ અઘોષયત્ પતિતા પતિતા મહાબાબિલ્, સા ભૂતાનાં વસતિઃ સર્વ્વેષામ્ અશુચ્યાત્મનાં કારા સર્વ્વેષામ્ અશુચીનાં ઘૃણ્યાનાઞ્ચ પક્ષિણાં પિઞ્જરશ્ચાભવત્|

Ver Capítulo Copiar




प्रकाशितवाक्य 18:2
26 Referencias Cruzadas  

caraNau vahnikuNPEtApitasupittalasadRzau ravazca bahutOyAnAM ravatulyaH|


sa siMhagarjanavad uccaiHsvarENa nyanadat ninAdE kRtE sapta stanitAni svakIyAn svanAn prAkAzayan|


tatastayOH prabhurapi yasyAM mahApuryyAM kruzE hatO 'rthatO yasyAH pAramArthikanAmanI sidOmaM misarazcEti tasyA mahApuryyAMH sannivEzE tayOH kuNapE sthAsyataH|


tataH param anya EkO dUtO mandirAt nirgatyOccaiHsvarENa taM mEghArUPhaM sambhASyAvadat tvayA dAtraM prasAryya zasyacchEdanaM kriyatAM zasyacchEdanasya samaya upasthitO yatO mEdinyAH zasyAni paripakkAni|


tatpazcAd dvitIya EkO dUta upasthAyAvadat patitA patitA sA mahAbAbil yA sarvvajAtIyAn svakIyaM vyabhicArarUpaM krOdhamadam apAyayat|


anantaraM nAgasya vadanAt pazO rvadanAt mithyAbhaviSyadvAdinazca vadanAt nirgacchantastrayO 'zucaya AtmAnO mayA dRSTAstE maNPUkAkArAH|


tadAnIM mahAnagarI trikhaNPA jAtA bhinnajAtIyAnAM nagarANi ca nyapatan mahAbAbil cEzvarENa svakIyapracaNPakOpamadirApAtradAnArthaM saMsmRtA|


aparaM tvayA dRSTA yOSit sA mahAnagarI yA pRthivyA rAjnjAm upari rAjatvaM kurutE|


tasyA bhAlE nigUPhavAkyamidaM pRthivIsthavEzyAnAM ghRNyakriyANAnjca mAtA mahAbAbiliti nAma likhitam AstE|


tasyAstai ryAtanAbhItE rdUrE sthitvEdamucyatE, hA hA bAbil mahAsthAna hA prabhAvAnvitE puri, Ekasmin AgatA daNPE vicArAjnjA tvadIyakA|


anantaram EkO balavAn dUtO bRhatpESaNIprastaratulyaM pASANamEkaM gRhItvA samudrE nikSipya kathitavAn, IdRgbalaprakAzEna bAbil mahAnagarI nipAtayiSyatE tatastasyA uddEzaH puna rna lapsyatE|


tatpazcAd EkO balavAn dUtO dRSTaH sa uccaiH svarENa vAcamimAM ghOSayati kaH patramEtad vivarItuM tammudrA mOcayitunjcArhati?


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos