Biblia Todo Logo
La Biblia Online

- Anuncios -




प्रकाशितवाक्य 18:18 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

18 dUrE tiSThantastasyA dAhasya dhUmaM nirIkSamANA uccaiHsvarENa vadanti tasyA mahAnagaryyAH kiM tulyaM?

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

18 दूरे तिष्ठन्तस्तस्या दाहस्य धूमं निरीक्षमाणा उच्चैःस्वरेण वदन्ति तस्या महानगर्य्याः किं तुल्यं?

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

18 দূৰে তিষ্ঠন্তস্তস্যা দাহস্য ধূমং নিৰীক্ষমাণা উচ্চৈঃস্ৱৰেণ ৱদন্তি তস্যা মহানগৰ্য্যাঃ কিং তুল্যং?

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

18 দূরে তিষ্ঠন্তস্তস্যা দাহস্য ধূমং নিরীক্ষমাণা উচ্চৈঃস্ৱরেণ ৱদন্তি তস্যা মহানগর্য্যাঃ কিং তুল্যং?

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

18 ဒူရေ တိၐ္ဌန္တသ္တသျာ ဒါဟသျ ဓူမံ နိရီက္ၐမာဏာ ဥစ္စဲးသွရေဏ ဝဒန္တိ တသျာ မဟာနဂရျျား ကိံ တုလျံ?

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

18 દૂરે તિષ્ઠન્તસ્તસ્યા દાહસ્ય ધૂમં નિરીક્ષમાણા ઉચ્ચૈઃસ્વરેણ વદન્તિ તસ્યા મહાનગર્ય્યાઃ કિં તુલ્યં?

Ver Capítulo Copiar




प्रकाशितवाक्य 18:18
8 Referencias Cruzadas  

yazca nAgastasmai pazavE sAmarthyaM dattavAn sarvvE taM prANaman pazumapi praNamantO 'kathayan, kO vidyatE pazOstulyastEna kO yOddhumarhati|


tESAM yAtanAyA dhUmO 'nantakAlaM yAvad udgamiSyati yE ca pazuM tasya pratimAnjca pUjayanti tasya nAmnO 'gkaM vA gRhlanti tE divAnizaM kanjcana virAmaM na prApsyanti|


tadAnIM mahAnagarI trikhaNPA jAtA bhinnajAtIyAnAM nagarANi ca nyapatan mahAbAbil cEzvarENa svakIyapracaNPakOpamadirApAtradAnArthaM saMsmRtA|


hA hA mahApuri, tvaM sUkSmavastraiH kRSNalOhitavastraiH sindUravarNavAsObhizcAcchAditA svarNamaNimuktAbhiralagkRtA cAsIH,


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos