Biblia Todo Logo
La Biblia Online

- Anuncios -




प्रकाशितवाक्य 18:14 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

14 tava manO'bhilASasya phalAnAM samayO gataH, tvattO dUrIkRtaM yadyat zObhanaM bhUSaNaM tava, kadAcana taduddEzO na puna rlapsyatE tvayA|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

14 तव मनोऽभिलाषस्य फलानां समयो गतः, त्वत्तो दूरीकृतं यद्यत् शोभनं भूषणं तव, कदाचन तदुद्देशो न पुन र्लप्स्यते त्वया।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

14 তৱ মনোঽভিলাষস্য ফলানাং সমযো গতঃ, ৎৱত্তো দূৰীকৃতং যদ্যৎ শোভনং ভূষণং তৱ, কদাচন তদুদ্দেশো ন পুন ৰ্লপ্স্যতে ৎৱযা|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

14 তৱ মনোঽভিলাষস্য ফলানাং সমযো গতঃ, ৎৱত্তো দূরীকৃতং যদ্যৎ শোভনং ভূষণং তৱ, কদাচন তদুদ্দেশো ন পুন র্লপ্স্যতে ৎৱযা|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

14 တဝ မနော'ဘိလာၐသျ ဖလာနာံ သမယော ဂတး, တွတ္တော ဒူရီကၖတံ ယဒျတ် ၑောဘနံ ဘူၐဏံ တဝ, ကဒါစန တဒုဒ္ဒေၑော န ပုန ရ္လပ္သျတေ တွယာ၊

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

14 તવ મનોઽભિલાષસ્ય ફલાનાં સમયો ગતઃ, ત્વત્તો દૂરીકૃતં યદ્યત્ શોભનં ભૂષણં તવ, કદાચન તદુદ્દેશો ન પુન ર્લપ્સ્યતે ત્વયા|

Ver Capítulo Copiar




प्रकाशितवाक्य 18:14
12 Referencias Cruzadas  

vA kiM vIkSituM vahirgatavantaH? kiM parihitasUkSmavasanaM manujamEkaM? pazyata, yE sUkSmavasanAni paridadhati, tE rAjadhAnyAM tiSThanti|


rE nirbOdha adya rAtrau tava prANAstvattO nESyantE tata EtAni yAni dravyANi tvayAsAditAni tAni kasya bhaviSyanti?


tadA ibrAhIm babhASE, hE putra tvaM jIvan sampadaM prAptavAn iliyAsarastu vipadaM prAptavAn Etat smara, kintu samprati tasya sukhaM tava ca duHkhaM bhavati|


Etasmin tE 'smAkaM nidarzanasvarUpA babhUvuH; atastE yathA kutsitAbhilASiNO babhUvurasmAbhistathA kutsitAbhilASibhi rna bhavitavyaM|


yUyaM vAnjchatha kintu nApnutha, yUyaM narahatyAm IrSyAnjca kurutha kintu kRtArthA bhavituM na zaknutha, yUyaM yudhyatha raNaM kurutha ca kintvaprAptAstiSThatha, yatO hEtOH prArthanAM na kurutha|


tvagElA dhUpaH sugandhidravyaM gandharasO drAkSArasastailaM zasyacUrNaM gOdhUmO gAvO mESA azvA rathA dAsEyA manuSyaprANAzcaitAni paNyadravyANi kEnApi na krIyantE|


tadvikrEtArO yE vaNijastayA dhaninO jAtAstE tasyA yAtanAyA bhayAd dUrE tiSThanatO rOdiSyanti zOcantazcEdaM gadiSyanti


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos