Biblia Todo Logo
La Biblia Online

- Anuncios -




प्रकाशितवाक्य 18:13 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

13 tvagElA dhUpaH sugandhidravyaM gandharasO drAkSArasastailaM zasyacUrNaM gOdhUmO gAvO mESA azvA rathA dAsEyA manuSyaprANAzcaitAni paNyadravyANi kEnApi na krIyantE|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

13 त्वगेला धूपः सुगन्धिद्रव्यं गन्धरसो द्राक्षारसस्तैलं शस्यचूर्णं गोधूमो गावो मेषा अश्वा रथा दासेया मनुष्यप्राणाश्चैतानि पण्यद्रव्याणि केनापि न क्रीयन्ते।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

13 ৎৱগেলা ধূপঃ সুগন্ধিদ্ৰৱ্যং গন্ধৰসো দ্ৰাক্ষাৰসস্তৈলং শস্যচূৰ্ণং গোধূমো গাৱো মেষা অশ্ৱা ৰথা দাসেযা মনুষ্যপ্ৰাণাশ্চৈতানি পণ্যদ্ৰৱ্যাণি কেনাপি ন ক্ৰীযন্তে|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

13 ৎৱগেলা ধূপঃ সুগন্ধিদ্রৱ্যং গন্ধরসো দ্রাক্ষারসস্তৈলং শস্যচূর্ণং গোধূমো গাৱো মেষা অশ্ৱা রথা দাসেযা মনুষ্যপ্রাণাশ্চৈতানি পণ্যদ্রৱ্যাণি কেনাপি ন ক্রীযন্তে|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

13 တွဂေလာ ဓူပး သုဂန္ဓိဒြဝျံ ဂန္ဓရသော ဒြာက္ၐာရသသ္တဲလံ ၑသျစူရ္ဏံ ဂေါဓူမော ဂါဝေါ မေၐာ အၑွာ ရထာ ဒါသေယာ မနုၐျပြာဏာၑ္စဲတာနိ ပဏျဒြဝျာဏိ ကေနာပိ န ကြီယန္တေ၊

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

13 ત્વગેલા ધૂપઃ સુગન્ધિદ્રવ્યં ગન્ધરસો દ્રાક્ષારસસ્તૈલં શસ્યચૂર્ણં ગોધૂમો ગાવો મેષા અશ્વા રથા દાસેયા મનુષ્યપ્રાણાશ્ચૈતાનિ પણ્યદ્રવ્યાણિ કેનાપિ ન ક્રીયન્તે|

Ver Capítulo Copiar




प्रकाशितवाक्य 18:13
25 Referencias Cruzadas  

vEzyAgAmI puMmaithunI manuSyavikrEtA mithyAvAdI mithyAzapathakArI ca sarvvESAmEtESAM viruddhA,


aparanjca tE lObhAt kApaTyavAkyai ryuSmattO lAbhaM kariSyantE kintu tESAM purAtanadaNPAjnjA na vilambatE tESAM vinAzazca na nidrAti|


tava manO'bhilASasya phalAnAM samayO gataH, tvattO dUrIkRtaM yadyat zObhanaM bhUSaNaM tava, kadAcana taduddEzO na puna rlapsyatE tvayA|


tadvikrEtArO yE vaNijastayA dhaninO jAtAstE tasyA yAtanAyA bhayAd dUrE tiSThanatO rOdiSyanti zOcantazcEdaM gadiSyanti


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos