Biblia Todo Logo
La Biblia Online

- Anuncios -




प्रकाशितवाक्य 18:10 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

10 tasyAstai ryAtanAbhItE rdUrE sthitvEdamucyatE, hA hA bAbil mahAsthAna hA prabhAvAnvitE puri, Ekasmin AgatA daNPE vicArAjnjA tvadIyakA|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

10 तस्यास्तै र्यातनाभीते र्दूरे स्थित्वेदमुच्यते, हा हा बाबिल् महास्थान हा प्रभावान्विते पुरि, एकस्मिन् आगता दण्डे विचाराज्ञा त्वदीयका।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

10 তস্যাস্তৈ ৰ্যাতনাভীতে ৰ্দূৰে স্থিৎৱেদমুচ্যতে, হা হা বাবিল্ মহাস্থান হা প্ৰভাৱান্ৱিতে পুৰি, একস্মিন্ আগতা দণ্ডে ৱিচাৰাজ্ঞা ৎৱদীযকা|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

10 তস্যাস্তৈ র্যাতনাভীতে র্দূরে স্থিৎৱেদমুচ্যতে, হা হা বাবিল্ মহাস্থান হা প্রভাৱান্ৱিতে পুরি, একস্মিন্ আগতা দণ্ডে ৱিচারাজ্ঞা ৎৱদীযকা|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

10 တသျာသ္တဲ ရျာတနာဘီတေ ရ္ဒူရေ သ္ထိတွေဒမုစျတေ, ဟာ ဟာ ဗာဗိလ် မဟာသ္ထာန ဟာ ပြဘာဝါနွိတေ ပုရိ, ဧကသ္မိန် အာဂတာ ဒဏ္ဍေ ဝိစာရာဇ္ဉာ တွဒီယကာ၊

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

10 તસ્યાસ્તૈ ર્યાતનાભીતે ર્દૂરે સ્થિત્વેદમુચ્યતે, હા હા બાબિલ્ મહાસ્થાન હા પ્રભાવાન્વિતે પુરિ, એકસ્મિન્ આગતા દણ્ડે વિચારાજ્ઞા ત્વદીયકા|

Ver Capítulo Copiar




प्रकाशितवाक्य 18:10
17 Referencias Cruzadas  

tatastayOH prabhurapi yasyAM mahApuryyAM kruzE hatO 'rthatO yasyAH pAramArthikanAmanI sidOmaM misarazcEti tasyA mahApuryyAMH sannivEzE tayOH kuNapE sthAsyataH|


tatpazcAd dvitIya EkO dUta upasthAyAvadat patitA patitA sA mahAbAbil yA sarvvajAtIyAn svakIyaM vyabhicArarUpaM krOdhamadam apAyayat|


tadAnIM mahAnagarI trikhaNPA jAtA bhinnajAtIyAnAM nagarANi ca nyapatan mahAbAbil cEzvarENa svakIyapracaNPakOpamadirApAtradAnArthaM saMsmRtA|


tvayA dRSTAni dazazRggANyapi daza rAjAnaH santiH, adyApi tai rAjyaM na prAptaM kintu muhUrttamEkaM yAvat pazunA sArddhaM tE rAjAna iva prabhutvaM prApsyanti|


dUrE tiSThantastasyA dAhasya dhUmaM nirIkSamANA uccaiHsvarENa vadanti tasyA mahAnagaryyAH kiM tulyaM?


aparaM svaziraHsu mRttikAM nikSipya tE rudantaH zOcantazcOccaiHsvarENEdaM vadanti hA hA yasyA mahApuryyA bAhulyadhanakAraNAt, sampattiH sanjcitA sarvvaiH sAmudrapOtanAyakaiH, EkasminnEva daNPE sA sampUrNOcchinnatAM gatA|


anantaram EkO balavAn dUtO bRhatpESaNIprastaratulyaM pASANamEkaM gRhItvA samudrE nikSipya kathitavAn, IdRgbalaprakAzEna bAbil mahAnagarI nipAtayiSyatE tatastasyA uddEzaH puna rna lapsyatE|


tasmAd divasa Ekasmin mArIdurbhikSazOcanaiH, sA samAplOSyatE nArI dhyakSyatE vahninA ca sA; yad vicArAdhipastasyA balavAn prabhurIzvaraH,


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos