Biblia Todo Logo
La Biblia Online

- Anuncios -




प्रकाशितवाक्य 17:5 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

5 tasyA bhAlE nigUPhavAkyamidaM pRthivIsthavEzyAnAM ghRNyakriyANAnjca mAtA mahAbAbiliti nAma likhitam AstE|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

5 तस्या भाले निगूढवाक्यमिदं पृथिवीस्थवेश्यानां घृण्यक्रियाणाञ्च माता महाबाबिलिति नाम लिखितम् आस्ते।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

5 তস্যা ভালে নিগূঢৱাক্যমিদং পৃথিৱীস্থৱেশ্যানাং ঘৃণ্যক্ৰিযাণাঞ্চ মাতা মহাবাবিলিতি নাম লিখিতম্ আস্তে|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

5 তস্যা ভালে নিগূঢৱাক্যমিদং পৃথিৱীস্থৱেশ্যানাং ঘৃণ্যক্রিযাণাঞ্চ মাতা মহাবাবিলিতি নাম লিখিতম্ আস্তে|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

5 တသျာ ဘာလေ နိဂူဎဝါကျမိဒံ ပၖထိဝီသ္ထဝေၑျာနာံ ဃၖဏျကြိယာဏာဉ္စ မာတာ မဟာဗာဗိလိတိ နာမ လိခိတမ် အာသ္တေ၊

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

5 તસ્યા ભાલે નિગૂઢવાક્યમિદં પૃથિવીસ્થવેશ્યાનાં ઘૃણ્યક્રિયાણાઞ્ચ માતા મહાબાબિલિતિ નામ લિખિતમ્ આસ્તે|

Ver Capítulo Copiar




प्रकाशितवाक्य 17:5
18 Referencias Cruzadas  

tESAM zESadazA sarvvanAza udarazcEzvarO lajjA ca zlAghA pRthivyAnjca lagnaM manaH|


vidharmmasya nigUPhO guNa idAnImapi phalati kintu yastaM nivArayati sO'dyApi dUrIkRtO nAbhavat|


mama dakSiNahastE sthitA yAH sapta tArA yE ca svarNamayAH sapta dIpavRkSAstvayA dRSTAstattAtparyyamidaM tAH sapta tArAH sapta samitInAM dUtAH suvarNamayAH sapta dIpavRkSAzca sapta samitayaH santi|


tatastayOH prabhurapi yasyAM mahApuryyAM kruzE hatO 'rthatO yasyAH pAramArthikanAmanI sidOmaM misarazcEti tasyA mahApuryyAMH sannivEzE tayOH kuNapE sthAsyataH|


tatpazcAd dvitIya EkO dUta upasthAyAvadat patitA patitA sA mahAbAbil yA sarvvajAtIyAn svakIyaM vyabhicArarUpaM krOdhamadam apAyayat|


tadAnIM mahAnagarI trikhaNPA jAtA bhinnajAtIyAnAM nagarANi ca nyapatan mahAbAbil cEzvarENa svakIyapracaNPakOpamadirApAtradAnArthaM saMsmRtA|


tadanantaraM tESAM saptakaMsadhAriNAM saptadUtAnAm Eka Agatya mAM sambhASyAvadat, atrAgaccha, mEdinyA narapatayO yayA vEzyayA sArddhaM vyabhicArakarmma kRtavantaH,


yasyA vyabhicAramadEna ca pRthivInivAsinO mattA abhavan tasyA bahutOyESUpaviSTAyA mahAvEzyAyA daNPam ahaM tvAM darzayAmi|


tataH sa dUtO mAm avadat kutastavAzcaryyajnjAnaM jAyatE? asyA yOSitastadvAhanasya saptazirObhi rdazazRggaizca yuktasya pazOzca nigUPhabhAvam ahaM tvAM jnjApayAmi|


sa balavatA svarENa vAcamimAm aghOSayat patitA patitA mahAbAbil, sA bhUtAnAM vasatiH sarvvESAm azucyAtmanAM kArA sarvvESAm azucInAM ghRNyAnAnjca pakSiNAM pinjjarazcAbhavat|


anantaram EkO balavAn dUtO bRhatpESaNIprastaratulyaM pASANamEkaM gRhItvA samudrE nikSipya kathitavAn, IdRgbalaprakAzEna bAbil mahAnagarI nipAtayiSyatE tatastasyA uddEzaH puna rna lapsyatE|


vicArAjnjAzca tasyaiva satyA nyAyyA bhavanti ca| yA svavEzyAkriyAbhizca vyakarOt kRtsnamEdinIM| tAM sa daNPitavAn vEzyAM tasyAzca karatastathA| zONitasya svadAsAnAM saMzOdhaM sa gRhItavAn||


Izvarasya dAsA yAvad asmAbhi rbhAlESu mudrayAgkitA na bhaviSyanti tAvat pRthivI samudrO taravazca yuSmAbhi rna hiMsyantAM|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos