प्रकाशितवाक्य 17:13 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script13 ta EkamantraNA bhaviSyanti svakIyazaktiprabhAvau pazavE dAsyanti ca| Ver CapítuloMás versionesसत्यवेदः। Sanskrit NT in Devanagari13 त एकमन्त्रणा भविष्यन्ति स्वकीयशक्तिप्रभावौ पशवे दास्यन्ति च। Ver Capítuloসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script13 ত একমন্ত্ৰণা ভৱিষ্যন্তি স্ৱকীযশক্তিপ্ৰভাৱৌ পশৱে দাস্যন্তি চ| Ver Capítuloসত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script13 ত একমন্ত্রণা ভৱিষ্যন্তি স্ৱকীযশক্তিপ্রভাৱৌ পশৱে দাস্যন্তি চ| Ver Capítuloသတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script13 တ ဧကမန္တြဏာ ဘဝိၐျန္တိ သွကီယၑက္တိပြဘာဝေါ် ပၑဝေ ဒါသျန္တိ စ၊ Ver Capítuloસત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script13 ત એકમન્ત્રણા ભવિષ્યન્તિ સ્વકીયશક્તિપ્રભાવૌ પશવે દાસ્યન્તિ ચ| Ver Capítulo |
yUyaM sAvadhAnA bhUtvA khrISTasya susaMvAdasyOpayuktam AcAraM kurudhvaM yatO'haM yuSmAn upAgatya sAkSAt kurvvan kiM vA dUrE tiSThan yuSmAkaM yAM vArttAM zrOtum icchAmi sEyaM yUyam EkAtmAnastiSThatha, EkamanasA susaMvAdasambandhIyavizvAsasya pakSE yatadhvE, vipakSaizca kEnApi prakArENa na vyAkulIkriyadhva iti|