Biblia Todo Logo
La Biblia Online

- Anuncios -




प्रकाशितवाक्य 16:2 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

2 tataH prathamO dUtO gatvA svakaMsE yadyad avidyata tat pRthivyAm asrAvayat tasmAt pazOH kalagkadhAriNAM tatpratimApUjakAnAM mAnavAnAM zarIrESu vyathAjanakA duSTavraNA abhavan|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

2 ततः प्रथमो दूतो गत्वा स्वकंसे यद्यद् अविद्यत तत् पृथिव्याम् अस्रावयत् तस्मात् पशोः कलङ्कधारिणां तत्प्रतिमापूजकानां मानवानां शरीरेषु व्यथाजनका दुष्टव्रणा अभवन्।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

2 ততঃ প্ৰথমো দূতো গৎৱা স্ৱকংসে যদ্যদ্ অৱিদ্যত তৎ পৃথিৱ্যাম্ অস্ৰাৱযৎ তস্মাৎ পশোঃ কলঙ্কধাৰিণাং তৎপ্ৰতিমাপূজকানাং মানৱানাং শৰীৰেষু ৱ্যথাজনকা দুষ্টৱ্ৰণা অভৱন্|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

2 ততঃ প্রথমো দূতো গৎৱা স্ৱকংসে যদ্যদ্ অৱিদ্যত তৎ পৃথিৱ্যাম্ অস্রাৱযৎ তস্মাৎ পশোঃ কলঙ্কধারিণাং তৎপ্রতিমাপূজকানাং মানৱানাং শরীরেষু ৱ্যথাজনকা দুষ্টৱ্রণা অভৱন্|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

2 တတး ပြထမော ဒူတော ဂတွာ သွကံသေ ယဒျဒ် အဝိဒျတ တတ် ပၖထိဝျာမ် အသြာဝယတ် တသ္မာတ် ပၑေား ကလင်္ကဓာရိဏာံ တတ္ပြတိမာပူဇကာနာံ မာနဝါနာံ ၑရီရေၐု ဝျထာဇနကာ ဒုၐ္ဋဝြဏာ အဘဝန်၊

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

2 તતઃ પ્રથમો દૂતો ગત્વા સ્વકંસે યદ્યદ્ અવિદ્યત તત્ પૃથિવ્યામ્ અસ્રાવયત્ તસ્માત્ પશોઃ કલઙ્કધારિણાં તત્પ્રતિમાપૂજકાનાં માનવાનાં શરીરેષુ વ્યથાજનકા દુષ્ટવ્રણા અભવન્|

Ver Capítulo Copiar




प्रकाशितवाक्य 16:2
22 Referencias Cruzadas  

ataH kutracin nirupitadinE hErOd rAjakIyaM paricchadaM paridhAya siMhAsanE samupavizya tAn prati kathAm uktavAn|


sa prathamapazOrantikE tasya sarvvaM parAkramaM vyavaharati vizESatO yasya prathamapazOrantikakSataM pratIkAraM gataM tasya pUjAM pRthivIM tannivAsinazca kArayati|


tatastEna mEghArUPhEna pRthivyAM dAtraM prasAryya pRthivyAH zasyacchEdanaM kRtaM|


tatpazcAd tRtIyO dUta upasthAyOccairavadat, yaH kazcita taM zazuM tasya pratimAnjca praNamati svabhAlE svakarE vA kalagkaM gRhlAti ca


tataH paraM mandirAt tAn saptadUtAn sambhASamANa ESa mahAravO mayAzrAvi, yUyaM gatvA tEbhyaH saptakaMsEbhya Izvarasya krOdhaM pRthivyAM srAvayata|


svakIyavyathAvraNakAraNAcca svargastham anindan svakriyAbhyazca manAMsi na parAvarttayan|


prathamEna tUryyAM vAditAyAM raktamizritau zilAvahnI sambhUya pRthivyAM nikSiptau tEna pRthivyAstRtIyAMzO dagdhaH, tarUNAmapi tRtIyAMzO dagdhaH, haridvarNatRNAni ca sarvvANi dagdhAni|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos