Biblia Todo Logo
La Biblia Online

- Anuncios -




प्रकाशितवाक्य 16:17 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

17 tataH paraM saptamO dUtaH svakaMsE yadyad avidyata tat sarvvam AkAzE 'srAvayat tEna svargIyamandiramadhyasthasiMhAsanAt mahAravO 'yaM nirgataH samAptirabhavaditi|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

17 ततः परं सप्तमो दूतः स्वकंसे यद्यद् अविद्यत तत् सर्व्वम् आकाशे ऽस्रावयत् तेन स्वर्गीयमन्दिरमध्यस्थसिंहासनात् महारवो ऽयं निर्गतः समाप्तिरभवदिति।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

17 ততঃ পৰং সপ্তমো দূতঃ স্ৱকংসে যদ্যদ্ অৱিদ্যত তৎ সৰ্ৱ্ৱম্ আকাশে ঽস্ৰাৱযৎ তেন স্ৱৰ্গীযমন্দিৰমধ্যস্থসিংহাসনাৎ মহাৰৱো ঽযং নিৰ্গতঃ সমাপ্তিৰভৱদিতি|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

17 ততঃ পরং সপ্তমো দূতঃ স্ৱকংসে যদ্যদ্ অৱিদ্যত তৎ সর্ৱ্ৱম্ আকাশে ঽস্রাৱযৎ তেন স্ৱর্গীযমন্দিরমধ্যস্থসিংহাসনাৎ মহারৱো ঽযং নির্গতঃ সমাপ্তিরভৱদিতি|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

17 တတး ပရံ သပ္တမော ဒူတး သွကံသေ ယဒျဒ် အဝိဒျတ တတ် သရွွမ် အာကာၑေ 'သြာဝယတ် တေန သွရ္ဂီယမန္ဒိရမဓျသ္ထသိံဟာသနာတ် မဟာရဝေါ 'ယံ နိရ္ဂတး သမာပ္တိရဘဝဒိတိ၊

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

17 તતઃ પરં સપ્તમો દૂતઃ સ્વકંસે યદ્યદ્ અવિદ્યત તત્ સર્વ્વમ્ આકાશે ઽસ્રાવયત્ તેન સ્વર્ગીયમન્દિરમધ્યસ્થસિંહાસનાત્ મહારવો ઽયં નિર્ગતઃ સમાપ્તિરભવદિતિ|

Ver Capítulo Copiar




प्रकाशितवाक्य 16:17
13 Referencias Cruzadas  

tadA yIzuramlarasaM gRhItvA sarvvaM siddham iti kathAM kathayitvA mastakaM namayan prANAn paryyatyajat|


arthataH sAmpratam AjnjAlagghivaMzESu karmmakAriNam AtmAnam anvavrajata|


yataH kEvalaM raktamAMsAbhyAm iti nahi kintu kartRtvaparAkramayuktaistimirarAjyasyEhalOkasyAdhipatibhiH svargOdbhavai rduSTAtmabhirEva sArddham asmAbhi ryuddhaM kriyatE|


anantaraM saptadUtEna tUryyAM vAditAyAM svarga uccaiH svarairvAgiyaM kIrttitA, rAjatvaM jagatO yadyad rAjyaM tadadhunAbhavat| asmatprabhOstadIyAbhiSiktasya tArakasya ca| tEna cAnantakAlIyaM rAjatvaM prakariSyatE||


anantaram Izvarasya svargasthamandirasya dvAraM muktaM tanmandiramadhyE ca niyamamanjjUSA dRzyAbhavat, tEna taPitO ravAH stanitAni bhUmikampO gurutarazilAvRSTizcaitAni samabhavan|


tataH param anya EkO dUtO mandirAt nirgatyOccaiHsvarENa taM mEghArUPhaM sambhASyAvadat tvayA dAtraM prasAryya zasyacchEdanaM kriyatAM zasyacchEdanasya samaya upasthitO yatO mEdinyAH zasyAni paripakkAni|


anantaram apara EkO dUtaH svargasthamandirAt nirgataH sO 'pi tIkSNaM dAtraM dhArayati|


tataH paraM mandirAt tAn saptadUtAn sambhASamANa ESa mahAravO mayAzrAvi, yUyaM gatvA tEbhyaH saptakaMsEbhya Izvarasya krOdhaM pRthivyAM srAvayata|


pana rmAm avadat samAptaM, ahaM kaH kSazca, aham Adirantazca yaH pipAsati tasmA ahaM jIvanadAyiprasravaNasya tOyaM vinAmUlyaM dAsyAmi|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos