Biblia Todo Logo
La Biblia Online

- Anuncios -




प्रकाशितवाक्य 16:14 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

14 ta AzcaryyakarmmakAriNO bhUtAnAm AtmAnaH santi sarvvazaktimata Izvarasya mahAdinE yEna yuddhEna bhavitavyaM tatkRtE kRtsrajagatO rAjnjAH saMgrahItuM tESAM sannidhiM nirgacchanti|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

14 त आश्चर्य्यकर्म्मकारिणो भूतानाम् आत्मानः सन्ति सर्व्वशक्तिमत ईश्वरस्य महादिने येन युद्धेन भवितव्यं तत्कृते कृत्स्रजगतो राज्ञाः संग्रहीतुं तेषां सन्निधिं निर्गच्छन्ति।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

14 ত আশ্চৰ্য্যকৰ্ম্মকাৰিণো ভূতানাম্ আত্মানঃ সন্তি সৰ্ৱ্ৱশক্তিমত ঈশ্ৱৰস্য মহাদিনে যেন যুদ্ধেন ভৱিতৱ্যং তৎকৃতে কৃৎস্ৰজগতো ৰাজ্ঞাঃ সংগ্ৰহীতুং তেষাং সন্নিধিং নিৰ্গচ্ছন্তি|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

14 ত আশ্চর্য্যকর্ম্মকারিণো ভূতানাম্ আত্মানঃ সন্তি সর্ৱ্ৱশক্তিমত ঈশ্ৱরস্য মহাদিনে যেন যুদ্ধেন ভৱিতৱ্যং তৎকৃতে কৃৎস্রজগতো রাজ্ঞাঃ সংগ্রহীতুং তেষাং সন্নিধিং নির্গচ্ছন্তি|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

14 တ အာၑ္စရျျကရ္မ္မကာရိဏော ဘူတာနာမ် အာတ္မာနး သန္တိ သရွွၑက္တိမတ ဤၑွရသျ မဟာဒိနေ ယေန ယုဒ္ဓေန ဘဝိတဝျံ တတ္ကၖတေ ကၖတ္သြဇဂတော ရာဇ္ဉား သံဂြဟီတုံ တေၐာံ သန္နိဓိံ နိရ္ဂစ္ဆန္တိ၊

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

14 ત આશ્ચર્ય્યકર્મ્મકારિણો ભૂતાનામ્ આત્માનઃ સન્તિ સર્વ્વશક્તિમત ઈશ્વરસ્ય મહાદિને યેન યુદ્ધેન ભવિતવ્યં તત્કૃતે કૃત્સ્રજગતો રાજ્ઞાઃ સંગ્રહીતું તેષાં સન્નિધિં નિર્ગચ્છન્તિ|

Ver Capítulo Copiar




प्रकाशितवाक्य 16:14
33 Referencias Cruzadas  

aparaM sarvvadEzIyalOkAn pratimAkSI bhavituM rAjasya zubhasamAcAraH sarvvajagati pracAriSyatE, EtAdRzi sati yugAnta upasthAsyati|


yatO bhAktakhrISTA bhAktabhaviSyadvAdinazca upasthAya yAni mahanti lakSmANi citrakarmmANi ca prakAzayiSyanti, tai ryadi sambhavEt tarhi manOnItamAnavA api bhrAmiSyantE|


yatOnEkE mithyAkhrISTA mithyAbhaviSyadvAdinazca samupasthAya bahUni cihnAnyadbhutAni karmmANi ca darzayiSyanti; tathA yadi sambhavati tarhi manOnItalOkAnAmapi mithyAmatiM janayiSyanti|


aparanjca tasmin kAlE rAjyasya sarvvESAM lOkAnAM nAmAni lEkhayitum agastakaisara AjnjApayAmAsa|


yUyaM zaitAn pituH santAnA EtasmAd yuSmAkaM piturabhilASaM pUrayatha sa A prathamAt naraghAtI tadantaH satyatvasya lEzOpi nAsti kAraNAdataH sa satyatAyAM nAtiSThat sa yadA mRSA kathayati tadA nijasvabhAvAnusArENaiva kathayati yatO sa mRSAbhASI mRSOtpAdakazca|


prathamataH sarvvasmin jagati yuSmAkaM vizvAsasya prakAzitatvAd ahaM yuSmAkaM sarvvESAM nimittaM yIzukhrISTasya nAma gRhlan Izvarasya dhanyavAdaM karOmi|


zayatAnasya zaktiprakAzanAd vinAzyamAnAnAM madhyE sarvvavidhAH parAkramA bhramikA AzcaryyakriyA lakSaNAnyadharmmajAtA sarvvavidhapratAraNA ca tasyOpasthitEH phalaM bhaviSyati;


pavitra AtmA spaSTam idaM vAkyaM vadati caramakAlE katipayalOkA vahninAgkitatvAt


tAdRzaM jnjAnam UrddhvAd AgataM nahi kintu pArthivaM zarIri bhautikanjca|


vayam IzvarAt jAtAH kintu kRtsnaH saMsAraH pApAtmanO vazaM gatO 'stIti jAnImaH|


aparaM sa mahAnAgO 'rthatO diyAvalaH (apavAdakaH) zayatAnazca (vipakSaH) iti nAmnA vikhyAtO yaH purAtanaH sarpaH kRtsnaM naralOkaM bhrAmayati sa pRthivyAM nipAtitastEna sArddhaM tasya dUtA api tatra nipAtitAH|


mayi nirIkSamANE tasya zirasAm Ekam antakAghAtEna chEditamivAdRzyata, kintu tasyAntakakSatasya pratIkArO 'kriyata tataH kRtsnO naralOkastaM pazumadhi camatkAraM gataH,


pazyAhaM cairavad AgacchAmi yO janaH prabuddhastiSThati yathA ca nagnaH san na paryyaTati tasya lajjA ca yathA dRzyA na bhavati tathA svavAsAMsi rakSati sa dhanyaH|


anantaraM vEdItO bhASamANasya kasyacid ayaM ravO mayA zrutaH, hE parazvara satyaM tat hE sarvvazaktiman prabhO| satyA nyAyyAzca sarvvA hi vicArAjnjAstvadIyakAH||


tE mESazAvakEna sArddhaM yOtsyanti, kintu mESazAvakastAn jESyati yataH sa prabhUnAM prabhU rAjnjAM rAjA cAsti tasya sagginO 'pyAhUtA abhirucitA vizvAsyAzca|


tataH sa pRthivyAzcaturdikSu sthitAn sarvvajAtIyAn vizESatO jUjAkhyAn mAjUjAkhyAMzca sAmudrasikatAvad bahusaMkhyakAn janAn bhramayitvA yuddhArthaM saMgrahItuM nirgamiSyati|


tvaM mama sahiSNutAsUcakaM vAkyaM rakSitavAnasi tatkAraNAt pRthivInivAsinAM parIkSArthaM kRtsnaM jagad yEnAgAmiparIkSAdinEnAkramiSyatE tasmAd ahamapi tvAM rakSiSyAmi|


yatastasya krOdhasya mahAdinam upasthitaM kaH sthAtuM zaknOti?


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos