Biblia Todo Logo
La Biblia Online

- Anuncios -




प्रकाशितवाक्य 16:13 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

13 anantaraM nAgasya vadanAt pazO rvadanAt mithyAbhaviSyadvAdinazca vadanAt nirgacchantastrayO 'zucaya AtmAnO mayA dRSTAstE maNPUkAkArAH|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

13 अनन्तरं नागस्य वदनात् पशो र्वदनात् मिथ्याभविष्यद्वादिनश्च वदनात् निर्गच्छन्तस्त्रयो ऽशुचय आत्मानो मया दृष्टास्ते मण्डूकाकाराः।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

13 অনন্তৰং নাগস্য ৱদনাৎ পশো ৰ্ৱদনাৎ মিথ্যাভৱিষ্যদ্ৱাদিনশ্চ ৱদনাৎ নিৰ্গচ্ছন্তস্ত্ৰযো ঽশুচয আত্মানো মযা দৃষ্টাস্তে মণ্ডূকাকাৰাঃ|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

13 অনন্তরং নাগস্য ৱদনাৎ পশো র্ৱদনাৎ মিথ্যাভৱিষ্যদ্ৱাদিনশ্চ ৱদনাৎ নির্গচ্ছন্তস্ত্রযো ঽশুচয আত্মানো মযা দৃষ্টাস্তে মণ্ডূকাকারাঃ|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

13 အနန္တရံ နာဂသျ ဝဒနာတ် ပၑော ရွဒနာတ် မိထျာဘဝိၐျဒွါဒိနၑ္စ ဝဒနာတ် နိရ္ဂစ္ဆန္တသ္တြယော 'ၑုစယ အာတ္မာနော မယာ ဒၖၐ္ဋာသ္တေ မဏ္ဍူကာကာရား၊

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

13 અનન્તરં નાગસ્ય વદનાત્ પશો ર્વદનાત્ મિથ્યાભવિષ્યદ્વાદિનશ્ચ વદનાત્ નિર્ગચ્છન્તસ્ત્રયો ઽશુચય આત્માનો મયા દૃષ્ટાસ્તે મણ્ડૂકાકારાઃ|

Ver Capítulo Copiar




प्रकाशितवाक्य 16:13
17 Referencias Cruzadas  

aparanjca yE janA mESavEzEna yuSmAkaM samIpam Agacchanti, kintvantardurantA vRkA EtAdRzEbhyO bhaviSyadvAdibhyaH sAvadhAnA bhavata, yUyaM phalEna tAn paricEtuM zaknutha|


ta AzcaryyakarmmakAriNO bhUtAnAm AtmAnaH santi sarvvazaktimata Izvarasya mahAdinE yEna yuddhEna bhavitavyaM tatkRtE kRtsrajagatO rAjnjAH saMgrahItuM tESAM sannidhiM nirgacchanti|


sa balavatA svarENa vAcamimAm aghOSayat patitA patitA mahAbAbil, sA bhUtAnAM vasatiH sarvvESAm azucyAtmanAM kArA sarvvESAm azucInAM ghRNyAnAnjca pakSiNAM pinjjarazcAbhavat|


tataH sa pazu rdhRtO yazca mithyAbhaviSyadvaktA tasyAntikE citrakarmmANi kurvvan tairEva pazvagkadhAriNastatpratimApUjakAMzca bhramitavAn sO 'pi tEna sArddhaM dhRtaH| tau ca vahnigandhakajvalitahradE jIvantau nikSiptau|


tESAM bhramayitA ca zayatAnO vahnigandhakayO rhradE 'rthataH pazu rmithyAbhaviSyadvAdI ca yatra tiSThatastatraiva nikSiptaH, tatrAnantakAlaM yAvat tE divAnizaM yAtanAM bhOkSyantE|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos