Biblia Todo Logo
La Biblia Online

- Anuncios -




प्रकाशितवाक्य 16:1 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

1 tataH paraM mandirAt tAn saptadUtAn sambhASamANa ESa mahAravO mayAzrAvi, yUyaM gatvA tEbhyaH saptakaMsEbhya Izvarasya krOdhaM pRthivyAM srAvayata|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

1 ततः परं मन्दिरात् तान् सप्तदूतान् सम्भाषमाण एष महारवो मयाश्रावि, यूयं गत्वा तेभ्यः सप्तकंसेभ्य ईश्वरस्य क्रोधं पृथिव्यां स्रावयत।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

1 ততঃ পৰং মন্দিৰাৎ তান্ সপ্তদূতান্ সম্ভাষমাণ এষ মহাৰৱো মযাশ্ৰাৱি, যূযং গৎৱা তেভ্যঃ সপ্তকংসেভ্য ঈশ্ৱৰস্য ক্ৰোধং পৃথিৱ্যাং স্ৰাৱযত|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

1 ততঃ পরং মন্দিরাৎ তান্ সপ্তদূতান্ সম্ভাষমাণ এষ মহারৱো মযাশ্রাৱি, যূযং গৎৱা তেভ্যঃ সপ্তকংসেভ্য ঈশ্ৱরস্য ক্রোধং পৃথিৱ্যাং স্রাৱযত|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

1 တတး ပရံ မန္ဒိရာတ် တာန် သပ္တဒူတာန် သမ္ဘာၐမာဏ ဧၐ မဟာရဝေါ မယာၑြာဝိ, ယူယံ ဂတွာ တေဘျး သပ္တကံသေဘျ ဤၑွရသျ ကြောဓံ ပၖထိဝျာံ သြာဝယတ၊

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

1 તતઃ પરં મન્દિરાત્ તાન્ સપ્તદૂતાન્ સમ્ભાષમાણ એષ મહારવો મયાશ્રાવિ, યૂયં ગત્વા તેભ્યઃ સપ્તકંસેભ્ય ઈશ્વરસ્ય ક્રોધં પૃથિવ્યાં સ્રાવયત|

Ver Capítulo Copiar




प्रकाशितवाक्य 16:1
17 Referencias Cruzadas  

anantaram Izvarasya svargasthamandirasya dvAraM muktaM tanmandiramadhyE ca niyamamanjjUSA dRzyAbhavat, tEna taPitO ravAH stanitAni bhUmikampO gurutarazilAvRSTizcaitAni samabhavan|


tataH param anya EkO dUtO mandirAt nirgatyOccaiHsvarENa taM mEghArUPhaM sambhASyAvadat tvayA dAtraM prasAryya zasyacchEdanaM kriyatAM zasyacchEdanasya samaya upasthitO yatO mEdinyAH zasyAni paripakkAni|


aparam anya EkO dUtO vEditO nirgataH sa vahnEradhipatiH sa uccaiHsvarENa taM tIkSNadAtradhAriNaM sambhASyAvadat tvayA svaM tIkSNaM dAtraM prasAryya mEdinyA drAkSAgucchacchEdanaM kriyatAM yatastatphalAni pariNatAni|


tataH param ahaM svargE 'param Ekam adbhutaM mahAcihnaM dRSTavAn arthatO yai rdaNPairIzvarasya kOpaH samAptiM gamiSyati tAn daNPAn dhArayantaH sapta dUtA mayA dRSTAH|


tataH paraM saptamO dUtaH svakaMsE yadyad avidyata tat sarvvam AkAzE 'srAvayat tEna svargIyamandiramadhyasthasiMhAsanAt mahAravO 'yaM nirgataH samAptirabhavaditi|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos