Biblia Todo Logo
La Biblia Online

- Anuncios -




प्रकाशितवाक्य 15:6 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

6 yE ca sapta dUtAH sapta daNPAn dhArayanti tE tasmAt mandirAt niragacchan| tESAM paricchadA nirmmalazRbhravarNavastranirmmitA vakSAMsi ca suvarNazRgkhalai rvESTitAnyAsan|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

6 ये च सप्त दूताः सप्त दण्डान् धारयन्ति ते तस्मात् मन्दिरात् निरगच्छन्। तेषां परिच्छदा निर्म्मलशृभ्रवर्णवस्त्रनिर्म्मिता वक्षांसि च सुवर्णशृङ्खलै र्वेष्टितान्यासन्।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

6 যে চ সপ্ত দূতাঃ সপ্ত দণ্ডান্ ধাৰযন্তি তে তস্মাৎ মন্দিৰাৎ নিৰগচ্ছন্| তেষাং পৰিচ্ছদা নিৰ্ম্মলশৃভ্ৰৱৰ্ণৱস্ত্ৰনিৰ্ম্মিতা ৱক্ষাংসি চ সুৱৰ্ণশৃঙ্খলৈ ৰ্ৱেষ্টিতান্যাসন্|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

6 যে চ সপ্ত দূতাঃ সপ্ত দণ্ডান্ ধারযন্তি তে তস্মাৎ মন্দিরাৎ নিরগচ্ছন্| তেষাং পরিচ্ছদা নির্ম্মলশৃভ্রৱর্ণৱস্ত্রনির্ম্মিতা ৱক্ষাংসি চ সুৱর্ণশৃঙ্খলৈ র্ৱেষ্টিতান্যাসন্|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

6 ယေ စ သပ္တ ဒူတား သပ္တ ဒဏ္ဍာန် ဓာရယန္တိ တေ တသ္မာတ် မန္ဒိရာတ် နိရဂစ္ဆန်၊ တေၐာံ ပရိစ္ဆဒါ နိရ္မ္မလၑၖဘြဝရ္ဏဝသ္တြနိရ္မ္မိတာ ဝက္ၐာံသိ စ သုဝရ္ဏၑၖင်္ခလဲ ရွေၐ္ဋိတာနျာသန်၊

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

6 યે ચ સપ્ત દૂતાઃ સપ્ત દણ્ડાન્ ધારયન્તિ તે તસ્માત્ મન્દિરાત્ નિરગચ્છન્| તેષાં પરિચ્છદા નિર્મ્મલશૃભ્રવર્ણવસ્ત્રનિર્મ્મિતા વક્ષાંસિ ચ સુવર્ણશૃઙ્ખલૈ ર્વેષ્ટિતાન્યાસન્|

Ver Capítulo Copiar




प्रकाशितवाक्य 15:6
9 Referencias Cruzadas  

vyAkulA bhavanti Etarhi tEjOmayavastrAnvitau dvau puruSau tAsAM samIpE samupasthitau


tESAM sapta dIpavRkSANAM madhyE dIrghaparicchadaparihitaH suvarNazRgkhalEna vESTitavakSazca manuSyaputrAkRtirEkO janastiSThati,


tataH param anya EkO dUtO mandirAt nirgatyOccaiHsvarENa taM mEghArUPhaM sambhASyAvadat tvayA dAtraM prasAryya zasyacchEdanaM kriyatAM zasyacchEdanasya samaya upasthitO yatO mEdinyAH zasyAni paripakkAni|


anantaram apara EkO dUtaH svargasthamandirAt nirgataH sO 'pi tIkSNaM dAtraM dhArayati|


tataH param ahaM svargE 'param Ekam adbhutaM mahAcihnaM dRSTavAn arthatO yai rdaNPairIzvarasya kOpaH samAptiM gamiSyati tAn daNPAn dhArayantaH sapta dUtA mayA dRSTAH|


paridhAnAya tasyai ca dattaH zubhraH sucElakaH||


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos