Biblia Todo Logo
La Biblia Online

- Anuncios -




प्रकाशितवाक्य 15:1 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

1 tataH param ahaM svargE 'param Ekam adbhutaM mahAcihnaM dRSTavAn arthatO yai rdaNPairIzvarasya kOpaH samAptiM gamiSyati tAn daNPAn dhArayantaH sapta dUtA mayA dRSTAH|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

1 ततः परम् अहं स्वर्गे ऽपरम् एकम् अद्भुतं महाचिह्नं दृष्टवान् अर्थतो यै र्दण्डैरीश्वरस्य कोपः समाप्तिं गमिष्यति तान् दण्डान् धारयन्तः सप्त दूता मया दृष्टाः।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

1 ততঃ পৰম্ অহং স্ৱৰ্গে ঽপৰম্ একম্ অদ্ভুতং মহাচিহ্নং দৃষ্টৱান্ অৰ্থতো যৈ ৰ্দণ্ডৈৰীশ্ৱৰস্য কোপঃ সমাপ্তিং গমিষ্যতি তান্ দণ্ডান্ ধাৰযন্তঃ সপ্ত দূতা মযা দৃষ্টাঃ|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

1 ততঃ পরম্ অহং স্ৱর্গে ঽপরম্ একম্ অদ্ভুতং মহাচিহ্নং দৃষ্টৱান্ অর্থতো যৈ র্দণ্ডৈরীশ্ৱরস্য কোপঃ সমাপ্তিং গমিষ্যতি তান্ দণ্ডান্ ধারযন্তঃ সপ্ত দূতা মযা দৃষ্টাঃ|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

1 တတး ပရမ် အဟံ သွရ္ဂေ 'ပရမ် ဧကမ် အဒ္ဘုတံ မဟာစိဟ္နံ ဒၖၐ္ဋဝါန် အရ္ထတော ယဲ ရ္ဒဏ္ဍဲရီၑွရသျ ကောပး သမာပ္တိံ ဂမိၐျတိ တာန် ဒဏ္ဍာန် ဓာရယန္တး သပ္တ ဒူတာ မယာ ဒၖၐ္ဋား၊

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

1 તતઃ પરમ્ અહં સ્વર્ગે ઽપરમ્ એકમ્ અદ્ભુતં મહાચિહ્નં દૃષ્ટવાન્ અર્થતો યૈ ર્દણ્ડૈરીશ્વરસ્ય કોપઃ સમાપ્તિં ગમિષ્યતિ તાન્ દણ્ડાન્ ધારયન્તઃ સપ્ત દૂતા મયા દૃષ્ટાઃ|

Ver Capítulo Copiar




प्रकाशितवाक्य 15:1
21 Referencias Cruzadas  

sa siMhagarjanavad uccaiHsvarENa nyanadat ninAdE kRtE sapta stanitAni svakIyAn svanAn prAkAzayan|


dvitIyaH santApO gataH pazya tRtIyaH santApastUrNam Agacchati|


sO 'pIzvarasya krOdhapAtrE sthitam amizritaM madat arthata Izvarasya krOdhamadaM pAsyati pavitradUtAnAM mESazAvakasya ca sAkSAd vahnigandhakayO ryAtanAM lapsyatE ca|


tataH sa dUtaH pRthivyAM svadAtraM prasAryya pRthivyA drAkSAphalacchEdanam akarOt tatphalAni cEzvarasya krOdhasvarUpasya mahAkuNPasya madhyaM nirakSipat|


tataH paraM mandirAt tAn saptadUtAn sambhASamANa ESa mahAravO mayAzrAvi, yUyaM gatvA tEbhyaH saptakaMsEbhya Izvarasya krOdhaM pRthivyAM srAvayata|


tadanantaraM tESAM saptakaMsadhAriNAM saptadUtAnAm Eka Agatya mAM sambhASyAvadat, atrAgaccha, mEdinyA narapatayO yayA vEzyayA sArddhaM vyabhicArakarmma kRtavantaH,


tasya vaktrAd EkastIkSaNaH khaggO nirgacchati tEna khaggEna sarvvajAtIyAstEnAghAtitavyAH sa ca lauhadaNPEna tAn cArayiSyati sarvvazaktimata Izvarasya pracaNPakOparasOtpAdakadrAkSAkuNPE yadyat tiSThati tat sarvvaM sa Eva padAbhyAM pinaSTi|


anantaraM zESasaptadaNPaiH paripUrNAH sapta kaMsA yESAM saptadUtAnAM karESvAsan tESAmEka Agatya mAM sambhASyAvadat, AgacchAhaM tAM kanyAm arthatO mESazAvakasya bhAvibhAryyAM tvAM darzayAmi|


tadA nirIkSamANEna mayAkAzamadhyEnAbhipatata Ekasya dUtasya ravaH zrutaH sa uccai rgadati, aparai ryaistribhi rdUtaistUryyO vAditavyAstESAm avaziSTatUrIdhvanitaH pRthivInivAsinAM santApaH santApaH santApazca sambhaviSyati|


aparam aham IzvarasyAntikE tiSThataH saptadUtAn apazyaM tEbhyaH saptatUryyO'dIyanta|


tataH paraM saptatUrI rdhArayantaH saptadUtAstUrI rvAdayitum udyatA abhavan|


aparam avaziSTA yE mAnavA tai rdaNPai rna hatAstE yathA dRSTizravaNagamanazaktihInAn svarNaraupyapittalaprastarakASThamayAn vigrahAn bhUtAMzca na pUjayiSyanti tathA svahastAnAM kriyAbhyaH svamanAMsi na parAvarttitavantaH


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos